SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जहाय बद्धं इह माणवेहिं, जहा य तेसिं तु विमोक्ख आहिओ । अहा तहा बंधविमोक्ख जे विऊ, से हु मुणी अंतकडे ति बुच्चई ।। १४६ ॥ यथा च बद्धमिह मानवैः, यथा च तेषां तु विमोक्ष आख्यातः । यथा तथा बन्धविमोक्षौ यो विद्वान्, स खलु मुनिरत्नकृदित्युच्यते ||१४६|| अपि च - इमं लोए परए य दोसुवि, न विज्जई बंधणं जस्स किंचिवि । से निरालंबणमप्पइट्टिए, कलंकली भावपहं विमुच्चइ ।।१४७।। अस्मिन् लोके परत्र च द्वयोरपि, न विद्यते बन्धनं यस्य किञ्चिदपि । स खलु निरालम्बनः अप्रतिष्ठितः, कलंकलीभावपथाद् विमुच्यते - निर्वाणं गच्छति ।।१४७।। इति ब्रवीमि । विमुक्तिः समाप्ता ।।२४।। ।। आचाराङ्गसूत्रं समाप्तम् ।। आचाराङ्गसूत्रम् She १३५
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy