SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जानाति, - इदं संहरणस्य कौशलज्ञापकं पीडाऽभावाद् ज्ञातमप्यज्ञातमिवाभूत्, संहृतोऽस्मीति च जानाति श्रमण आयुष्मन् - श्रीसुधर्मस्वामी संबोधयति श्रीजम्बूस्वामिनं प्रतीति। ते काले तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाई नवण्हं मासाणं बहुपजिपुन्नाणं अद्धट्टमाणराइंदियाणं बीइक्कंताणं जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्वे तस्स णं चित्तसुद्वस्स तेरसीपक्खेणं हत्थु. जोग. समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया । जणं राइं तिसला ख. समणं. महावीरं अरोया अरोयं पसूया तण्णं राई भवणवइ-वाणमंतर-जोइसिय-विमाणवासिदेवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य एगे महं विब्वे देवुज्जोए देवसन्निवाए देवकहक्कहए उप्पिंजलभूए यावि हुत्था । तस्मिन् काले तस्मिन् समये त्रिशला क्षत्रियाणी अन्यदा कदाचिद् नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमेषु च रात्रिन्दिवेषु व्यतिक्रान्तेषु योऽसौ ग्रीष्मस्य प्रथमो मासः, द्वितीयः पक्षः चैत्रशुद्धस्तस्य त्रयोदशीपक्षे हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति श्रमणं भगवन्तं महावीरं आरोग्या - आबाधारहिता-आरोग्यवतीति यावत् आरोग्यं - आबाधारहितम् आरोग्यवन्तमिति यावत् प्रसूता । यस्यां रात्र्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरम् अरोआ - उल्लसिता अरोगा वा अरोअम् - उल्लसितम् अरोगं वा प्रसूता । तस्यां रात्र्यां भवनपतिवानव्यन्तरज्योतिष्कविमानवासिभिर्देवैर्देवीभिश्च स्वर्गादवपतद्भिरुत्पतद्भिश्च मेरुशिखरगमनायैको महान् दिव्यो देवोद्योतो देवसन्निपातो देवकथंकथः - हर्षाऽट्टहासादिना अव्यक्तवर्ण: कोलाहल उत्पिञ्जलभूतश्चाऽपि - ऊर्मिमज्जलवत् भृशमाकुल आविरासीत्। जण्णं रयणिं. तिसला ख. समणं. पसूया तण्णं स्यणिं बहवे देवा य देवीओ य एगं महं अमयवासं च १ गंधवासं च २ चुन्नवासं च ३ पुप्फवा. ४ हिरन्नवासं च ५ रयणवासं च ६ वासिंसु । जण्णं रयणिं तिसला ख. समणं. पसूया तण्णं रयणिं भवणवइ-वाणमंतरजोइसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माई तित्थयराभिसेयं च करिंसु । जओ णं पभिइ भगवं महावीरे तिसलाए ख. कुच्छिंसि गर्भ आगए तओ णं पभिइ तं कुलं विपुलेणं हिरन्त्रेणं सुवन्त्रेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवड्ढइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो मट्ठे जाणित्ता निव्वत्तदसाहंसि वुक्कंतंसि सुइभूयंसि विपुलं असण- पाण- खाइम- साइमं उवक्खडार्विति २ त्ता मित्त-नाइ सयण-संबंधिवग्गं उवनिमंतंति मित्त. उवनिमंतित्ता बहवे समण-माह-किवण-वणीमगाहिं भिच्छंडगपंडरगाईण विच्छति विग्गोविंति विस्साणिंति दायारेसु दाणं पज्जभाइंति, विच्छडित्ता विग्गो. विस्साणित्ता दाया. पज्जभाइता मित्तनाइ० भुंजाविति, मित्त. भुंजावित्ता मित्त. वग्गेण इममेयारूवं नामधिज्जं कारविंति -जओ, पं पभिइ इमे कुमारे ति。 ख。 कुच्छिंसि गन्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं. संखसिलप्पवालेणं अतीव २ परिवढइ, ता होउ णं कुमारे वद्धमाणे । आचाराङ्गसूत्रम् ११४
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy