SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ । से अन्नमन्नं पाए आमज्जिज्ज वा पमज्जिज्ज वा नो तं., सेसं तं चेव, एयं खलु जइज्जासि त्ति बेमि ।। सू० १७४ ।। ।। सप्तममध्ययनं समाप्तम्, समाप्ता च द्वितीया चूलिका ।। स भिक्षुर्वा २ अन्योन्यक्रियामाध्यात्मिकीं सांश्लेषिकीं न तां स्वादयेद्वा नियमयेद्वा । तस्य साधोरन्योन्यं पादौ आमृज्याद्वा प्रमृज्याद्वा न तत् स्वादयेद्वा नियमयेद्वेत्यादिपूर्वोक्तां सर्वां क्रियामन्योन्यविशेषितां न स्वादयेद्वा नियमयेद्वेति भणितव्यं यावदध्ययनसमाप्तिरित्याह- शेषं तच्चैव । एतत् खलु तस्य भिक्षोः सामग्र्यमिति यतस्व इति ब्रवीमि ।।१७४।। ।। सप्तममादितश्चतुर्दशं सप्तैककाध्ययनं समाप्तं, समाप्ता च द्वितीया चूलिका ।। आचाराङ्गसूत्रम् १११
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy