SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अभि । से भि. अहावे. तंजहा तियाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्न. तह. सद्दाइं नो अभि. । से भि. अहावे., तंजहा- महिसकरणट्टाणाणि वा वसभक. अस्सक。 हत्थिक. जाव कविजलकरणट्ठा. अन्न तह. नो अभि । से भि. अहावे. तंजमहिसजुद्वाणि वा जाव कविंजलजु, अन्न. तह. नो अभि. । से भि. अहावे. तं - जूहियठाणाणि हयजू० “गयजू, अन्न. तह. नो अभि ।। सूत्र - १६९ ।। - स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा-वप्रा वा परिखा वा यावत् सरांसि वा सागरा वा सरःसरःपङ्क्तयो वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानन्यतरान् वा तथाप्रकारान् विरूपरूपान् विविधान् शब्दान् कर्णश्रवणप्रतिज्ञया तदाकर्णनाय नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा- कच्छा वा नद्यासन्ननिम्नप्रदेशा मूलकवालुादिवाटिका वा निम्नानि गर्तादीनि वा गहनानि वा वनानि वा वनदुर्गाणि वा पर्वतानि वा पर्वतदुर्गाणि वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा-ग्रामा वा नगराणि वा निगमा वा राजधान्यो वा आश्रमपट्टनसन्निवेशा वा तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तान् वाऽन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् श्रब्दान् श्रृणुयात् तद्यथा - आरामा वोद्यानानि वा वनखण्डानि वा देवकुलानि वासभा वा प्रपा वा तद्वर्णकाः शब्दास्तत्र श्रव्यगेयादयो ये शब्दास्तान् वाऽन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा-अट्टा वा अट्टालका वा चरिका वा द्वाराणि वा गोपुराणि वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानऽन्यतरान् वा तथाप्रकारान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा - त्रिकाणि वा चतुष्काणि वा चत्वराणि वा चतुर्मुखानि वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानन्यतरान् शब्दान् श्रृणुयात् तद्यथामहिषकरणस्थानानि शिक्षास्थानानि वा वृषभकरणस्थानानि वा अश्वकरणस्थानानि वा हस्तिकरणस्थानानि वा यावत् कपिञ्जलकरणस्थानानि पक्षिविशेषस्तत्स्थानानि वा यावन् महिषादियुद्धस्थानानि वा तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तान् वाऽन्यतरान् वा तथाप्रकारान् शब्दान् श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा - यूथिकस्थानानि वा द्वन्द्वं बधूवरादिकं तत्स्थानं वेदिकादि वधूवरवर्णनं वा यत्र क्रियते, हययूथस्थानानि वा गजयूथस्थानानि वा तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तान् वा अन्यतरान् वा तथाप्रकारान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । । १६९ ।। तथा - - से भि० जाव सुणेइ, तंजहा - अक्खाइयठाणाणि वा माणुम्माणियठाणाणि महताऽऽहयनट्टगीयबाइयतंतीतलतालतुडियपजुप्पवाइपट्टाणाणि वा अन्न तह. सद्दाई नो अभिसं । से भि० जाव सुणेइ, तं. कलहाणि वा जिंबाणि वा डमराणि वा दोरज्जाणि वा आचाराङ्गसूत्रम् १०५
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy