SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ईश्वरादिकमवग्रहमनुज्ञापयेत्, तथाहि - कामं स्वेच्छया खलु यावद विहरिष्यामः, स किं पुनस्तत्र कुर्यादित्याह - अवग्रहे एव अवगृहीते, अथ भिक्षुः सति कारणे इच्छेद् आनं भोक्तुं वा, स यत् पुनः आनं जानीयात् साण्डं ससन्तानकं तथाप्रकारमाम्रमप्रासुकं यावन्नो प्रतिगृह्णीयात्। स भिक्षुस्तत्र यत् पुनः जानीयाद् आम्रम् अल्पाण्डम्, अल्पसन्तानकम्, अतिरश्चीनच्छिन्नं तिरश्चीनमपाटितम् अन्यवछिन्नम्, अखण्डम् अप्रासुकं यावन्नो प्रतिगृह्णीयात्। स भिक्षुस्तत्र यत् पुर्नजानीयाद् आम्रम, अल्पाण्डं वा यावद् अल्पसन्तानकं तिरश्चीनच्छिन्नं व्यवच्छिन्नं प्रासुकं यावत् प्रतिगृह्णीयात्। स भिक्षुः आम्रभित्तगम् आम्रार्धं वा आम्रपेशिकाम् आम्रफाली वा आम्रचोयगम् आम्रछल्ली वा आम्रसालगम् आम्ररसं वा आम्रडालगम आम्रश्लक्ष्णखण्डानि वा भोक्तुं वा पातुं वा, स भिक्षुर्यत् आम्रभित्तगं वा ५ साण्डं यावद् अप्रासुकमिति नो प्रतिगृह्णीयात्। स भिक्षुर्वा २ तत्र यद अप्रासुकमिति नो प्रतिगृह्णीयात्। स भिक्षुः सति कारणे अभिकाक्षेद् इक्षुवणमुपागत्य यस्तत्र ईश्वरो वा यावद् अवग्रहे। अथ भिक्षुः इच्छेद इखं भोक्तुं वा पातुं वा, स यमिझुंजानीयात् साण्डं यावन्नो प्रतिगृह्णीयात्। अतिरश्चीनच्छिन्नं तथैव अव्यवच्छिन्नं चाऽप्रासुकमिति नो प्रतिगृह्णीयात्। तिरश्चीनच्छिन्नेऽपि तथैव-व्यवच्छिन्नं च प्रासुकमिति प्रतिगृह्णीयात् ।।१५९।। से भि. अभिकंखि. अंतरुच्छूयं वा उच्छुगंडियं वा उच्छुचोयगंवा उच्छुसा. उच्छुडा. भुत्तए वा पाय., से पु. अंतरुच्छुयं वाजाव गलगंवा सअंबंनोप.। सेभि. से जं अंतरुच्छयं वा. अप्पंउंवा जाव पडि., अतिरिच्छछिन्नं तहेवासे भि. लसुणवणं उवागच्छित्तए, तहेव तिनिवि आलावगा, नवरं हसुणं। से भि. लसुणं वा लसुणकंवं वा ल्ह. चोयगं वा लहसुणनालगंवा भुत्तए वा २ सेजं. लसुणं वा जाव लसुणबीयं वा स जाव नो प., एवं अतिरिच्छच्छिन्नेऽवि, तिरिच्छच्छिन्ने जाव प. सत्र. १६०।। स भिक्षुः अभिकाङ्क्षद् अन्तरिक्षु अन्तः इक्षोः-पर्वमध्यं वा इक्षुगण्डिकां वा इक्षुचोयगं वा इक्षुसालगम् इक्षुरसं वा इक्षुडालगं श्लक्ष्णखण्डानि वा भोक्तुं वा पातुं वा, स यत्पुनः अन्तरिक्षु वा यावद् डालगं वा साण्डं नो प्रतिगृह्णीयाद्। स भिक्षुस्तत्र यद् अन्तरिक्ष वा अल्पाण्डं वा यावत् प्रतिगृह्णीयात्। अतिरश्चीनच्छिन्नं तथैव, अव्यवच्छिन्नं च न प्रतिगृह्णीयात्। तिरश्चीनच्छिन्नं व्यवच्छिन्नं च प्रतिगृह्णीयादिति। स भिक्षुः सति कारणे लशुनवनम् उपागत्य तथैव त्रय आलपका नवरं लशुनमिति वक्तव्यम् । स भिक्षुर्लशुनं वा लशुनकन्दं वा लशुनचोयगं वा लशुननालकं वा भोक्तुं वा पातुं वा स यत् पुनर्जानीयाद लशुनं वा यावद् लशुनबीजं साण्डं वा यावन्नो प्रतिगृह्णीयाद्, एवम् अतिरश्चीन-च्छिन्नेऽपि यावन्नो प्रतिगृह्णीयात्। तिरश्चीनच्छिन्ने यावत् प्रतिगृह्णीयादिति आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकाद्वगन्तव्य इति ।।१६० ।। साम्प्रतमवग्रहाभिग्रहविशेषानाह - से भि. आगंतारेसुवा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा. गाहा. पुत्ताण वा इच्चेयाइं आयतणाइं उवाइकम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उग्गहं आचारागसूत्रम् ९५
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy