SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ विषय विषयानुक्रमः प्रथमः श्रुतस्कन्धः । शस्त्रपरिज्ञारव्यं प्रथममध्ययनं : जीवसंयमविषयकम् । प्रथम उद्देशकः सामान्येन जीवास्तित्वसाधनं, जीववधे बन्धो विरति श्चैवमग्रेऽपिं यावदध्ययनसमाप्तिः द्वितीय उद्देशकः पृथिवीकायास्तित्वादि । तृतीय उद्देशकः अप्कायास्तित्वादि । चतुर्थ उद्देशकः तेजस्कायास्तित्वादि । पञ्चम उद्देशकः वनस्पतिकायास्तित्वादि । लोकविजयाव्यं द्वितीयमध्ययनं : लोको यथा बध्यते कर्मणा तथा च प्रहातव्यम् । पृष्ठाङ्कः .....१-२० षष्ठ उद्देशकः त्रसकायास्तित्वादि । सप्तम उद्देशकः वायुकायास्तित्वादि । अध्ययनार्थी पसंहार षड्जीवनिकायवधनिवृत्तिकारिणां सम्पूर्णमुनिभावः ... १८-२० तृतीय उद्देशकः कर्मवैचित्र्यमवगम्य मानो न कार्यः । अर्थ सारस्य च निस्सारता वर्ण्यते । चतुर्थ उद्देशकः भोगेष्वभिष्वङ्गो न कार्यो यतो । भोगिना मपायान् वक्ष्यति । १-४ ४-७ ७-१० १०- १३ १३-१६ १६-१८ प्रथम उद्देशकः मातापित्रादिके स्वजनेऽभिष्वङ्गो न कार्यः |... २१-२४ द्वितीय उद्देशक: अदृढत्वं संयमे न कार्यं विषयकषायादौ चादृढत्वं कार्यम् । आचाराङ्ग-सूत्रम् ............. २१-३९ २४-२६ २६-२९ .२९-३१ पञ्चम उद्देशकः त्यक्तभोगेनापि साधुना लोकनिश्रया विहर्तव्यम् । ३१-३५ षष्ठ उद्देशकः संयमदेहयात्रार्थं विहरता ममत्वं न कार्यम् । ... ३५-३९ शीतोष्णीयारव्यं तृतीयमध्ययनं : संयमस्थितेन जितकषायेण सुखदुःखतितिक्षा विधेया । ३९-४९
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy