SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ये पुनरुन्मज्जत्शुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह इणमेव नावकखंति, जे जणा धुवचारिणो । जाइमरणं परिण्णाय, चरे संकमणे दढे, नत्थि कालस्स णागमो, सब्वे पाणा पियाउया सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सव्वेसिं जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्ढिए चिट्ठइ, भोअणाए, तओ से एगया विविहं परिसिट्ठ संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुंपंति, नस्सइ वा से, विणस्सइ वा से, अगारदाहेण वा से डज्झइ, इय से परस्सऽट्ठाए कूराई कम्माई बाले पकुव्यमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु एयं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा एए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिट्ठइ, वितहं पप्पsखेयन्ने तंमि ठाणंमि चिट्ठइ ॥८१॥ इदमेव - पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा नावकाङ्क्षन्ति ये ना ध्रुवचारिणो ध्रुवः - मोक्षो धूतं वा चारित्रं तच्चारिणो धूतचारिणो वा । जातिमरणं परिज्ञाय चरेत् सङ्क्रमणं - चारित्रं दृढः सन् यदि वा अशङ्कमनाः सन् संजमं चरेत् यतो नास्ति कालस्य - मृत्योः अनागमः सर्वे पाणिनः प्रियायुष्काः, 'सव्वेपाणा पियायया” इति पाठान्तरमाश्रित्य प्रियायताःआयतः आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा सुखास्वादा दुःखप्रतिकुला अप्रियवधाः प्रियजीविनः प्रियमायुष्यकमसंयमजीवितं वा येषां ते तथा, जीवितुकामाः, सर्वेषां जीवितं असंयमजीवितं प्रियं, तदसंयमजीवितं परिगृह्य आश्रित्य द्विपदं चतुष्पदम् अभियुज्य - व्यापार्य अर्थनिचयं संसिंच्य संवर्ध्य त्रिविधेन - योगत्रिककरणत्रिकेन याऽपि तस्य - - - ततस्तस्य आरम्भिण; तत्र द्विपदाद्यारम्भे मात्रा अर्थमात्रा भवति अल्पा वा बहुका वा, स अर्थवान् तत्र गृद्धस्तिष्ठति भोजनाय भोगाय वा भविष्य । गृद्धस्य एकदा विविधं परिशिष्टं सम्भूतं परिभोगाङ्गत्वात् महोपकरणं भवति, तदपि स्वोपभोगायोपार्जितमपि तस्य दायादा वा विभजन्ते अदत्तहारो - दस्युर्वा तस्य गृद्धस्य अपहरति, राजानो गृद्धस्य एकदा वा तस्य विलुम्पन्ति, नश्यति वा तस्य, तस्य दह्यते, एवं स परस्य विनश्यति वा तस्य, अगारदाहेन वा अर्थाय क्रूराणि कर्माणि बालः २८ - - - - * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका ) -
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy