SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ एगया नियगा तं पुलिं पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा ॥६७॥ असंयमजीविते इह . अप्रशस्तगुणमूलस्थाने विषयकषायेषु ये प्रमत्तास्ते वयोऽतिक्रमणं नावगच्छन्ति, असंयमजीविते प्रमत्ताश्च विविधाः सत्त्वोपघातकारिणी क्रियाः समारभन्त इत्याह - स हन्ता, अत्र च बहुवचनप्रकमेऽपि जात्यपेक्षयैकवचननिर्देश इति, छेत्ता भेत्ता, लुम्पयिता, विलुम्पयिता, अपद्रावयिता, उत्त्रासकः, अकृतं करिष्यामीति मन्यमानो यैः सार्द्ध. संवसति ते वा एकदा तं पूर्वं पोषयन्ति, स वा तान् निजकान् पश्चात् पोषयेत, नालं ते तव त्राणाय वा शरणाय वा त्वमपि तेषां नालं त्राणाय वा शरणाय वेति ।।६७।। एवं तावत् स्वजनो न त्राणाय स्वजनादपि धनं प्रियतरं तदपि न त्राणाय भवतीत्याह - उवाइयसेसेण वा संनिहिसंनिचओ किजइ, इहमेगेसिं असंजयाण भोयणाए, तओ से एयगा रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते वा णं एयगा नियगा तं पुब्बिं परिहरति, सो वा ते नियगे पच्छा परिहरिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमपि तेसिं नालं ताणाए वा सरणाए वा ॥६८॥ उपादितशेषेण उपभुक्तशेषेण वा सन्निधिसन्निचयः क्रियते, इहैकेषां असंयतानां भोगाय भोजनाय वा ततस्तस्य एकदा रोगसमुत्पादाः - ज्वरादि-प्रादुर्भावाः समुत्पद्यन्ते, यैर्वा सार्द्ध संवसति ते वा एकदा निजकास्तं पूर्वं परिहरन्ति, स वा तान् निजकान् पश्चात् परिहरेत् सेडुकवत्, नालं ते तव त्राणाय वा शरणाय वा. नापाजाल त्राणाय वा शरणाय वेति ।।६८।। किमालम्ब्य रोगवेदनाः सोढव्या इत्याहजाणित्तु दुक्खं पत्तेयं सायं ॥६९॥ ज्ञात्वा दुःखं प्रत्येकं प्राणिनां सातं-सुखं वेति । यावच्च जराजीणं न निजाः परिवदन्ति, यावचानुकम्पया न पोषयन्ति, रागामासन परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति अणभिक्कतं च खलु वयं संपेहाए ॥७०॥ श्री आचारागसूत्रम् (अक्षरगमनिका) * २३
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy