SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कप्पयुत्त ६. खिंसियवयणे फरुसवयणे गारस्थियवयणे, विओसवियं वा पुणो उदीरत्तए. २. छ कप्परस पत्थारा पन्नता, तंजहा-पाणइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरइयावायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे. इच्चेए कप्पस्स छप्पत्यारे पत्थरेत्ता सम्मं अप्पडिरेमाणे तट्ठाणपत्ते सिया. ३. निग्गन्थस्स य अहे पायंसि खाणए वा कण्टए वा हीरे वा परियावज्जेज्जा, तं च निग्गन्थे नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ. ४. निग्गन्थस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गन्थे नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थी नीहरमाणी वा विसोहेमाणी वा नाइकमइ. .. ५. निग्गन्थीए य अहे पायंसि खाणूए वा कण्टए वा हीरे वा परियावज्जेज्जा, तं च निग्गन्थी नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थे नीहरमाणे वा विसोहेमाणे वा नाइकमइ. ६. निग्गन्थीए य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गन्थी नो संचाएइ नीहरि
SR No.022571
Book TitleKappasuttam
Original Sutra AuthorN/A
AuthorWalther Schubring
PublisherJivraj Chellabhai Doshi
Publication Year1911
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy