________________
उत्तराध्ययनसूत्रम् (अध्ययनं १२) त्ति बेमि ॥ इति बहुस्सुयणाम एगारसं अज्झयणं समत्तं ॥११॥
॥ अह हरिएसिज्ज बारह अज्झयण ॥ सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबला नाम, आसि भिक्खू जिईदिओ ॥१॥ इरिएसणभासाए, उच्चारसमितीसु य । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ।। २ ॥ मणगुत्तो, वयगुत्तो, कायगुत्ता जिइदिओ । भिक्खट्ठा बंभइजम्मि, जन्नवाडमुवढिओ ॥३॥ तं पासिऊणं एजत, तवेण परिसोसियं । पंतोवहिउबगरणं, उनहसंति अणारिया ॥४॥ जाईमयपडियद्धा, हिंसगा अजिइंदिया । अबभचारिणो बाला, इम वयणमब्बवी ॥५॥ कयरे आगच्छई दित्तरूवे, काले विगसले फोकनासे । ओमचेलए पंसुपिसायभूए, संकरदूस परिहरीय कंठे ॥ ६ ॥ कयरे तुम इय अदं सणिज्जे, काए व आसाईहमागओ सि । ओमचेलगा पसुपिसायभूया, गच्छ क्खलाहि किमिहं
ठिओ सि ॥ ७ ॥ जक्छा तहिं तिदुगरुक्खवासी, अणुकंपओं तस्स महामुणिस्स । पच्छायइत्ता नियगं सरीरं, इमाई वयणाईमुदाहरित्था ॥८॥ समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओं । परप्पवित्तस्स उ मिक्खकाले, अवस्स अट्ठा हमामोमि ||