SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ इमं वसणुप्पाडिययं करेह, जिब्भुष्पाडिययं करेह, ओलंबितयं करेह, उलंबिययं करेह, घंसियं करेह, घोलियं करेह, सूलाइ अयं करेह, सूलाभिण्णयं करेह, खारवत्तियं करेह, वब्भवत्तियं करेह, दब्भवत्तियं करेह, सीहपुच्छियगं करेह, वसहपुच्छियगं कडग्गिदड्ढयं कागणिमंसखावितयं भत्तपाणनिरुद्धयं (करेह, ) इमं जावज्जीवं वहबंधणं करेह, इमं अण्णतरेणं असुभेणं कुमारेणं मारेह । जाविय से अभितरिया परिसा भवति, तंजहा- माता ती वा पिता ती वा भाया ती वा भगिणी ति वा भज्जा ति वा पुत्ता इ वा भूता इ वा सुहाति वा, तेसिपि यणं अन्नयरंसि अहालहुसगंसि अधराहंसि सयमेव गरुयं दंडं वत्तेति, सीओदगवियडंसि ओबोलेत्ता भवति जहा मित्तदोसवत्तिए जाव अहिते परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिडुंति परितप्यंति ते दुक्खण- सोयण-जूरण-तिप्पणपिट्ट (ड्डु) ण-परितप्पण - वह बंधणपरिकिलेसातो अपडिविरया भवंति । एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिता अज्झोववन्ना जाव वासाइं चउपंचमाइं छद्दसमाई वा अप्पतरो वा भुज्जतरो वा कालं भुंजितु भोग भोगाई पसवित्ता वेरायतणाइं संचिणित्ता बहूणि कूराणि कम्माइं उस्सण्णं संभारकडेण कम्पुणा से जहाणामए अयगोले ति वा सेलगोले ति वा उदगंसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपइट्ठाणे भवति, एवामेव तहप्पगारे पुरिसजाते वज्जबहुले धुन्नबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहे णरगतलपतिट्ठाणे भवति । ते णं णरगा अंतो वट्टा बाहिं चउरसा अहे खुरप्पसंठाणसंठिता णिच्चंधकारतमसा ववगयगह-चंद-सूर-नक्खत्त-जोतिसपहा मेदवसा-मंस-रुहिर-पूयपडलेचिक्खल लित्ताणुलेवणतला असुई वीसा 70
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy