SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ६७३ तेसिं वा वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातंके समुष्पज्जेज्जा अणिढे जाव नो सुहे, से हंता अहमेतेसि भयंताराणं णाययाणं इमं अण्णतरं दुक्खं रोगातंकं परियाइयामि अणिटुंजाव णो सुहं, मा मे दुक्खंतु वा जावपरितप्पंतु वा, इमाओणं अण्णतरातो दुक्खातो रोगातंकातो परिमोएमि अणिट्ठातो जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति ।। ६७४ अण्णस्स दुक्खं अण्णो नो परियाइयति, अन्नेण कडं कम्मं अन्नो नो पडिसंवेदेति, पत्तेयं जायति, पत्तेयं मरइ, पत्तेयं चयति, पत्तेयं उववज्जति, पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा, एवं विण्णू, वेदणा, इति खलु णातिसंयोगा णो ताणाए वा णो सरणाए वा, पुरिसो वा एगता पुव्विं णातिसंयोगे विप्पजहति, नातिसंयोगा वा एगता पुब्बिंपुरिसं विप्पजहंति, अन्नेखलुणातिसंयोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं णातिसंयोगेहिं मुच्छामो? इति संखाए णं वयं णातिसंजोगे विप्पजहिस्सामो। ६७५ से मेहावीजाणेज्जा बाहिरगमेतं, इणमेव उवणीयतरागं, तंजहा-हत्था मे, पाया मे, बाहा मे, ऊरू मे, सीसं मे, उदरं मे, सील मे, आउं मे, बलं मे, वण्णो मे, तया मे, छाया मे, सोयं मे, चक् मे, घाणं मे, जिब्भा मे, फासा मे, ममाति । जंसि वयातोपरिजूरति तंजहा-आऊओ बलाओवण्णाओतताओ छाताओसोताओजावफासाओ, सुसंधीता संधी विसंधी भवति, वलितरंगे गाते भवति, किण्हा केसा पलिता भवंति, तंजहा-ज पि य इमं सरीरंग उरालं आहारोवचियं एतं पिय मे अणुपुव्वेणं विप्पजहियव्वं भवस्सति । ६७६ एवं संखाए से भिक्खू भिक्खायपरियाए समुट्टिते दुहतो लोगं जाणेज्जा, तंजहा-जीवा चेव अजीवाचेव, तसा चेव थावराचेव । 30
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy