________________
(५) से जहानामए पुक्खरणी सिया पुढविजाता जाव पुढविमेव
अभिभूय चिट्ठति एवामेव धम्मा विपुरिसादीया जाव पुरिसमेव
अभिभूय चिट्ठति । (६) से जहाणामए उदगपोक्खले सिया उदगजाए जाव उदगमेव __ अभिभूय चिट्ठति एवामेव धम्मा वि जाव पुरिसमेव अभिभूय
चिट्ठति । (७) स जहाणामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव
अभिभूय चिट्ठति एवमेव धम्मा विपुरिसाईया जाव पुरिसमेव अभिभूय चिट्ठति ।
६६१ जं पि य इमं समणाणं णिग्गंथाणं उद्दिष्टुं वियंजियं दुवालसंगं
गणिपिडगं, तंजहा-आयारो जाव दिद्विवातो, सव्वमेयं मिच्छा, ण एतं तहितं, ण एयं आहत्तहितं । इमं सच्चं, इमंतहितं, इमं आहत्तहितं, ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति, तमेव ते तज्जातियं दुक्खं णातिउटुंति सउणी पंजरं जहा।
६६२ ते णो (एतं) विप्पडिवेदेति तंजहा-किरिया इ वा जाव अणिरए ति
वा एवामेव ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभित्ता भोयणाए एवामेव ते अणारिया विप्पडिवण्णा, तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । तच्चे पुरिसव्वाते इस्सरकारणिए त्ति आहिते।
६६३ अहावरे चउत्थे पुरिसजाते णियतिवातिए ति आहिज्जति । इह खलु
पाईणं वा ४ तहेव जाव सेणावतिपुत्ता वा, तेसिंचणं एगतिए सड्डी