SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ (५) से जहानामए पुक्खरणी सिया पुढविजाता जाव पुढविमेव अभिभूय चिट्ठति एवामेव धम्मा विपुरिसादीया जाव पुरिसमेव अभिभूय चिट्ठति । (६) से जहाणामए उदगपोक्खले सिया उदगजाए जाव उदगमेव __ अभिभूय चिट्ठति एवामेव धम्मा वि जाव पुरिसमेव अभिभूय चिट्ठति । (७) स जहाणामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति एवमेव धम्मा विपुरिसाईया जाव पुरिसमेव अभिभूय चिट्ठति । ६६१ जं पि य इमं समणाणं णिग्गंथाणं उद्दिष्टुं वियंजियं दुवालसंगं गणिपिडगं, तंजहा-आयारो जाव दिद्विवातो, सव्वमेयं मिच्छा, ण एतं तहितं, ण एयं आहत्तहितं । इमं सच्चं, इमंतहितं, इमं आहत्तहितं, ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति, तमेव ते तज्जातियं दुक्खं णातिउटुंति सउणी पंजरं जहा। ६६२ ते णो (एतं) विप्पडिवेदेति तंजहा-किरिया इ वा जाव अणिरए ति वा एवामेव ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभित्ता भोयणाए एवामेव ते अणारिया विप्पडिवण्णा, तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । तच्चे पुरिसव्वाते इस्सरकारणिए त्ति आहिते। ६६३ अहावरे चउत्थे पुरिसजाते णियतिवातिए ति आहिज्जति । इह खलु पाईणं वा ४ तहेव जाव सेणावतिपुत्ता वा, तेसिंचणं एगतिए सड्डी
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy