SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मन्ने, अहमंसी भिक्खू लूहे तीरट्ठी खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि ति कट्टु इति वच्चा से भिक्खू णो अभिक्कमे तं पुक्खरणि, तीसे पुक्खरणीए तीरे ठिच्चा सद्द कुज्जा उप्पताहि खलु भो पउमवरपोंडरीया! उप्पताहि खलु भो पउमवरपोंडरीया! अह से उप्पतिते पउमवरपोंडरीए । ६४४. किट्टिते जाते समणाउसो ! अट्ठे पुण से जाणितव्वे भवति । भंते! त्ति समणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदंति नर्मसंति, वंदित्ता नमंसित्ता एवं वदासी - किट्टिते नाए समणाउसो ! अट्ठे पुण से जाणामो, समणाउसो ! त्ति समणे भगवं महावीरे ते य बहवे निग्गंथा य निग्गंथी ओ य आमंतित्ता एवं वदासी- हंता समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअट्टं सहेडं सनिमित्तं भुज्जो भुज्जो उवदंसेमि । ६४५. से बेमि- लोयं च खलु मए अप्पाहट्टु समणाउसो ! सा पुक्खरणी बुइता, कम्मं च खलु मए अप्पाहड्ड समणाउसो ! से उदए बुइते, कामभोगा य खलु मए अप्पाहट्टु समणाउसो ! से सेए बुइते, जणजाणवयं च खलु मए अप्पाहट्टु समणाउसो! ते बहवे पउमवरपुंडरीया बुइता, रायाणं च खलु मए अप्पाहट्ट समणाउसो ! से एगे महं पउमवरपोंडरीए बुड़ते, अन्नउत्थिया य खलु मए अप्पाहट्ट समणाउसो! ते चत्तारि पुरिसजाता बुड़ता, धम्मं च खलु मए अप्पाहट्टु समणाउसो ! से भिक्खू बुड़ते, धम्मतित्थं च खलु मए अप्पाहट्टु समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाट्टु समणाउसो! से सद्दे बुइते, नेव्वाणं च खलु मए अप्पाहड्ड समणाउसो से उप्पाते बुड़ते, एवमेयं च खलु मए अप्पाहट्ट समणाउसो ! से एवमेयं बुझतं ।
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy