SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भासं भासंति, अणुतावियं खलु ते भासं भासंति, अम्भाइक्खंति खलु ते समणे समणोवासए, जेहिं वि अन्नेहिं पाणेहिं भूएहिं जीवेटिं सत्तेहिं संजमयंति ताणि विते पच्चायंति, थावरा विपाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति, थावरकायाओ विष्पमुच्चमाणा तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं । ८४८ सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-कयरे खलु आउसंतो गोतमा! तुम्भे वयह तसपाणा तसा आउमण्णहा? सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-आउसंतो उदगा! जे तुम्भे वयह तसभूता पाणा तसभूता पाणा ते वयं वयामो तसा पाणा तसा पाणा, जे वयं वयामो तसा पाणा तसा पाणा ते तुम्भे वयह तसभूता पाणा तसभूता पाणा, एते संति दुवे ठाणा तुला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए भवति तसभूता पाणा तसभूता पाणा, इमे भे दुप्पणीयतराए भवति-तसा पाणा तसा पाणा? भो एगमाउसो! पडिकोसह, एक्कं अभिणंदह, अयं पि भेदेसेणोणेयाउए भवति । ८४९ भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुव्वं भवति-नो खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वइत्तए, वयं णं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते एवं संखं सावेंति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति -ननत्थ अभिजोएणं गाहावतीचोरग्गहण-विमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तं पितेसिं कुसलमेव भवति । ८५० तसा वि वुच्चंति तसा तससंभारकडेण कम्मुणा, णामं च णं अन्भुवगंत भवति, तसाउयं च णं पलिक्खीणं भवति, तसकायद्वितीया ते ततो आउयं (विप्पजहंति, ते तओ आउयं) विप्पजहित्ता थावरत्ताए पच्चायति । थावरा वि वुच्चंति थावरा 148
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy