SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ८३५ लोयं अजाणित्तिह केवलेणं, कहेंति जे धम्ममजाणमाणा । नासेति अप्पाण परं च णट्ठा, संसार घोरम्मि अणोरपारे ॥ ४९ ॥ ८३६ लोयं विजाणंतिहं केवलेणं, पुण्णेण णाणेण समाहिजुत्ता । धम्मं समत्तं च कहेंति जे उ, तारेंति अप्पाण परं च तिण्णा ॥ ५० ॥ ८३७ जे गरहितं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाहडं तं तु समं मतीए, अहाउसो विप्परियासमेव ॥ ५१ ॥ ८३८ संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥ ५२ ॥ ८३९ संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहे ण लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ ५३ ॥ ८४० संवच्छरेणावि य एगमेगं, पाणं हणंते समणव्वतेसु । आयाहिते से पुरिसे अणज्जे, न तारिसा केवलिणो भवंति ॥ ५४ ॥ ८४१ बुद्धस्स आणाए इमं समाहिं, अस्सिं सुठिच्चा तिविहेण ताती । तरिउं समुद्दं व महाभवोघं आयाणवं धम्ममुदाहरेज्जासि ॥ ५५ ॥ त्ति बेमि ॥ ॥ अद्दइज्जं समत्तं ॥ ॥छट्टं अज्झयणं समत्तं ॥ 142
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy