SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ८१८ पुरिसे त्ति विण्णत्ति ण एवमत्थि, अणारिए से पुरिसे तहा हु । को संभवो? पिन्नगपिडियाए, वाया विएसा वुइया असच्चा ॥३२॥ ८१९ वायाभिओगेण जया वहेज्जा, णो तारिसं वायमुदाहरेज्जा। अट्ठाणमेयं वयणं गुणाणं, जे दिक्खिते बूय मुरालमेतं ॥३३॥ ८२० लद्धे अहढे अहो एव तुन्भे, जीवाणुभागे सुविचिंतिए य । पुव्वं समुदं अवरं चं पुढे, ओलोइए पाणितले ठिते वा ॥३४॥ ८२१ जीवाणुभागं सुविचिंतयंता, आहारिया अण्णविहीए सोही । न वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं ॥३५॥ ८२२ सिणायगाणं तु दुवे सहस्से, जे भोयए नितिए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, णिगच्छती गरहमिहेव लोए ॥३६॥ ८२३ थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च पकप्पइत्ता । तं लोणतेलेण उवक्खडेता, सपिप्पलीयं पकरेंति मंसं ॥३७॥ ८२४ तं भुंजमाणा पिसितं पभूतं, न उवलिप्पामो वयं रएणं । इच्चेवमाहंसु अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥३८॥ ८२५ जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा। ___ मणं न एयं कुसला करेंति, वाया विएसा बुइता तुमिच्छा ॥३९॥ ८२६ सव्वेसि जीवाण दयट्ठयाए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिभत्तं परिवज्जयंति ॥४०॥ 138
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy