SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ णं से एवं भवति-इमेहिं वा इमेहिं वा, से य तेहिं छर्हि जीवनिकाएहिं जाव कारवेति वि, सेयतेहिं छहिं जीवनिकाएहिं असंजयअविरयअपडिहयपच्चक्खायपावकम्मे, तं०पाणातिवाते जाव मिच्छादसणसले, एस खलु भगवता अक्खाते असंजते अविरते अपडिहयपच्चक्खायपावकम्मे सुविणमवि अपस्सतो पावे य कम्मे से कज्जति, सेत्तं सण्णिदिटुंतणं । (२) से कितं असण्णिदिटुंते? असण्णिदिटुंते जे इमे असण्णिणो पाणा, तं०-पुढविकाइया जाव वणस्सतिकाइया छट्ठावेगतिया तसा पाणा, जेसिं णो तक्का ति वा सण्णा ति वा पण्णा इवा मणो ति वा वई ति वा सयं वा करणाए अण्णेहिं वा कारवत्तेए करेंतं वा समणुजाणित्तएते विणंबाला सव्वेसि पाणाणंजाव सव्वेसि सत्ताणं दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिता निच्चं पसढविओवातचित्तदंडा, तं०-पाणातिवाते जाव मिच्छादंसणसले, इच्चेवं जाण, णो चेव मणो णो चेव वई पाणाणं जाव सत्ताणं दुक्खणताए सोयणताए जूरणताए तिप्पणताए पिट्टणताए परितप्पणताए ते दुक्खण-सोयण जाव परितप्पण-वह-बंधणपरिकिलेसाओ अप्पडिविरता भवंति । इति खलु ते असण्णिणो वि संता अहोनिसं पाणातिवाते उवक्खाइज्जति जाव अहोनिसं परिग्गहे उवक्खाइज्जति जाव मिच्छादसणसले उवक्खाइज्जति । ७५२ सव्वजोणिया वि खलु सत्ता सण्णिणो होच्चा असण्णिणो होति, असण्णिणोहोच्चा सण्णिणो होंति, होज्ज सण्णी अदुवा असण्णी, तत्थ से अविविचिया अविधूणिया असमुच्छिया अणणुताविया सण्णिकायाओ सण्णिकायं संकमंति १, सण्णिकायाओ वा असण्णिकायं संकमंति २, असण्णिकायाओ वा सण्णिकायं संकमंति ३, असण्णिकायाओ वा असण्णिकायं संकमंति ४ । 118
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy