SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ २८७. सुफणि च सागपागाए, आमलगाई दगाहरणं च । तिलगकरणिमंजणसलागं, धिंसु मे विधूणयं विजाणाहि ॥ १० ॥ २८८. संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं पयच्छाहि, दंतपक्खालणं पवेसेहि ॥ ११॥ २८९. पूयफलं तंबोलं च, सूईसुत्तगं च जाणाहि । कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगलणं च ॥ १२ ॥ २९०. चंदालगं च करगं च, वच्चघरगं च आउसो ! खणाहि । सरपादगं च जाताए, गोरहगं च सामणेराए ॥ १३ ॥ २९१. घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूताए । वासं समभियावन्नं, आवसहं च जाण भत्तं च ॥१४॥ २९२. आसंदियं च नवसुत्तं, पाउलाई संकमट्ठाए । अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा ॥१५॥ २९३. जाते फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥ २९४. राओ वि उट्ठिया संता, दारगं संठवेंति धाती वा । सुहिरीमणा वि ते संता, वत्थधुवा हवंति हंसा वा ॥१७॥ २९५ एवं बहुहिं कयपुव्वं, भोगत्थाए जेऽभियावन्ना । दासे मिए व पेस्से वा, पसुभूते वा से ण वा केइ ॥ १८ ॥ २९६. एयं खु तासु विण्णप्पं, संथवं संवासं च चएज्जा । तज्जातिया इमे कामा, वज्जकरा य एवमक्खाता ॥१९॥ 76
SR No.022567
Book TitleSutrakritang Skandh 01
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages180
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy