SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ५७४ अरतिं रतिं च अभिभूय भिक्खू, बहूजणे वा तह एगचारी । एतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य ॥ १८ ॥ ५७५. सयं समेच्चा अदुवा वि सोच्चा, भासेज्ज धम्मं हितदं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥ १९ ॥ ५७६. केसिंचि तक्काइ अबुज्झ भावं, खुडुं पि गच्छेज्ज असद्दहाणे । आयुस्स कालातियारं वघातं, लद्धाणुमाणे य परेसु अट्ठे ॥२०॥ ५७७. कम्मं च छंदं च विविंच धीरे, विणएज्ज उ सव्वतो आयभावं । रूवेहिं लुप्पंति भयावहेहिं, विज्जं गहाय तसथावरेहिं ॥२१॥ ५७८. न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सति णो कहेज्जा । सव्वे अणट्टे परिवज्जयंते, अणाउले या अकसाइ भिक्खू ॥ २२ ॥ ५७९. आहत्तहियं समुपेहमाणे सव्वेहिं पाणेहिं निहाय दंडं । नो जीवियं नो मरणाभिकंखी, परिव्वज्जा वलयाविमुक्के ॥२३॥ ॥ आहत्तहितं सम्मत्तं । त्रयोदशमध्ययनम् ॥ 148
SR No.022567
Book TitleSutrakritang Skandh 01
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages180
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy