SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ नायाधम्मकाओ [IV.56 तेणेव उवागच्छंत २ ते कुम्मगा सव्वओ समंता उव्वत्र्त्तेति परियति आसारेति संसारेंति चालेंति घट्टेति फंदेति खोभेंति नहेहिं आलुपंति' तेहि य अक्खोडेंति नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा बाहं वा बाबाहं वा उप्पाइत्तए छविच्छेयं वा करित्तए । तए णं ते पावसियालगा ते कुम्मए दोच्चंपि तच्चपि सव्वओ समंता उव्वतेंति' जाव नो चेव णं संचाएंति करित्तए ताहे संता तंता परितंता निव्वण्णा समाणा सणियं २ पच्चोसक्कंति एगंतमवक्कमति २ निच्चला निष्फंदा तुसिणीया संचिट्ठेति । तत्थ णं एगे कुम्मए ते पावसियालए चिरगए दूरंगए जाणित्ता सणियं २ एंगं पायं निच्छुभइ । तए णं ते पावसियालगा तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पासंति २ सिग्धं तुरियं चवलं चंडं जइणं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति २ तस्स णं कुम्मगस्स तं पायं नखेहिं आलुंपति दंतेहिं अक्खोडेंति तओ पच्छा मंसं च सोणियं च आहारेंति २ तं कुम्मगं सव्वओ समंता उव्वत्तेंति जाव नो चेव णं संचाएंति करेत्तए ताहे दोच्चंपि अवक्कमंति एवं चत्तारि वि पाया जाव सायं २ गीवं नीणेइ । तए णं ते पावसियालगा तेणं कुम्मएणं गीवं नीणियं पासंति २ सिग्घं चवलं ४ नहिं दंतेहिं य कवालं विहार्डेति २ तं कुम्मगं जीवियाओ ववरोवेंति २ मंसं च सोणियं च आहारेंति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पव्वइए समाणे पंच य से इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिज्जे परलोए वि य णं आगच्छइ बहूणं दंडणाणं जाव ससारं अणुपरियट्टइ जहा व से कुम्मए अगुत्तिदिए । तए णं ते पावसियालगा जेणेव से दोच्चे कुम्मए तेणेत्र उवागच्छंति २ तं कुम्मगं सव्वओ समंता उव्वर्त्तेति आव दंतेहिं अक्खुडेंति जाव करित्तए । तए णं ते पावसियालगा दोच्चंपि तच्चंपि जाव नो संचायंति तस्स कुम्मगस्स किंचि आबाहं वा विबाह वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निव्विण्णा समाणा जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं से कुम्मए ते 66
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy