________________
-I.39]
नायाधम्मकहाओ व मेइणितलं विणिम्मुयमाणे य सीयारं सव्वओ समंता वल्लिवियाणाई छिंदमाणे रुक्खसहस्साई तत्थ सुबहणि नोल्लयंते विणहरतुव्वं नरवरिंदे वायाइद्धेव्व पोएं मंडलवाएव्व परिन्भमंते अभिक्खणं २ लिंडनियरं पमुंचमाणे २ बहहिं हत्थीहि य जाव सद्धिं दिसोदिसिं विप्पलाइत्था । तत्थ णं तुम मेहा ! जुण्णे जराजजरियदेहे आउरे झंझिएं पिवासिए दुबळे किलंते नट्ठसुइएं मूढदिसाए सयाओ जूहाओ विप्पहूणे वणदवजालीपारद्धे उण्हेण य तण्हाए य छुहाए य परब्भाहए समाणे भीए तत्थे तसिए उठिवग्गे संजायभए सव्वओ समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोययं पंकबहुलं अतिथिणं पाणियपाए ओइण्णे । तत्थ णं तुम मेहा! तीरमइगए पाणियं असंपत्ते अंतरा चेव सेयंसि बिसण्णे । तत्थ णं तुमं मेहा! पाणियं पाइस्सामि त्तिकटु हत्थं पसारोस । से वि य ते हत्थे उदगं न पावई । तए णं तुम मेहा ! पुणरवि कार्य पच्चुद्धरिस्सामि त्तिकटु बलियतरायं पंकसि खुत्ते । तए णं तुम मेहा ! अन्नया कयाइ एगे चिरनिज्जूढए गयवरजुवाणए सगाओ जुहाओ करचरणदंतमुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महहहं पाणीयपाए समोयरइ । तए णं से कलभए तुम पासइ २ तं पुत्ववेरं समरइ २ आसुरुत्ते रुहे कुविए चंडिकिए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छइ २ तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्टओ उच्छुभइ २ पुव्ववेरं निजाएइ २ हट्ठतुढे पाणीयं पियइ २ जामेव दिसं पाउन्भूए तामेव दिसं पडिगए । तए णं तव मेहा ! सरीरगंसि वेयणा पाउभवित्था उज्जला विउला कक्खडा दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरित्थों । तए णं तुम मेहा! तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वाससयं परमाउं पालइत्ता अट्टवसट्टदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे २ भारहे वासे दाहिणकुंभरहे गंगाए महानईए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्यिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिए । तए णं सा गयकलभिया नवण्हं मासाणं वसंतमाससि तुम