________________
___......... [I.15
नायाधम्मकहाओ अद्धासणेणं उवनिमंतेइ मत्थयसि अग्याइ । इयाणिं ममं सेणिए राया नो आढाइ नो परियाणइ नो सकारेइ नो सम्माणेइ नो इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गृहिं आलवइ संलवइ नो अद्धासणेणं उवनिमतेइ नो मत्थयंसि अग्घायइ कि पि ओहयमणसंकप्पे झियायइ। तं भवियव्वं णं एत्थ कारणेणं । तं सेयं खलु ममं सेणियं रायं एयमट्ठ पुच्छित्तए । एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेइ २ एवं वयासी - तुब्भे णं ताओ ! अन्नया ममं एज्जमाणं पासित्ता आढाह परियाणह जाव मत्थयंसि अग्घायह आसणेणं उवनिमंतेह । इयाणि ताओ ! तुब्भे ममं नो आढाह जाव नो आसणेणं उवनिमंतेह किं पि ओहयमणसंकप्पा जाव झियायह । तं भवियव्वं ताओ एत्थ कारणेणं । तओ तुम्भे ममं ताओ एवं कारणं अगूहेमाणा असंकमाणा अनिण्हवेमाणा अपच्छाएमाणा। जहाभूयमवितहमसंदिद्धं एयमहूं आइक्खह । तए णं अहं तस्स कारणस्स अंतगमणं गमिस्सामि । तए णं से सेणिए राया अभएणं कुमारेणं एवं वुने समाणे अभयं कुमारं एवं वयासी-एवं खलु पुत्ता ! तव चुल्लमाउयाए धारिणीदेवीए तस्स गब्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयांस अयमेयारूवे दोहले पाउन्भवित्था - धन्ना
ओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियध्वं जाव विणेति । तए णं अहं पुत्ता धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उत्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियामि तुमं आगयं पि न याणामि । तं एएणं कारणेणं अहं पुत्ता ! ओहय जाव झियामि । तए पं से अभए कुमारे सेणियस्स रण्णो अंतिए एयमढे सोच्चा निसम्म हट्ट जाव हियए सेणियं रायं एवं वयासी- मा णं तुब्भे. ताओ ओहय जाव झियायह । अहं णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइ तिकट्ट सेणियं रायं ताहिं