SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 100 नायाधम्मकहाओ. अकंतवग्गूहि य तज्जयंतं पासंति तं तालपिसायरूवं एज्जमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुइसिववेसमणनागाणं भूयाण य जक्खाण य अज्जकोट्टकिरियाणं य बहूणि उवाइयसयाणि ओवाईयमाणा २ चिट्ठति । तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एजमाणं पासइ २ अभीए अतत्थे अचलिए असंभंते अणाउले अणुव्विग्गे अभिन्नमुहरागनयणवण्णे अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जइ २ ठाणं ठाइ २ करयल जाव एवं वयासी - नमोत्थु णं अरहंताणं जाव संपत्ताणं । जइ णं अहं एत्तो उवसग्गाओ मुंचामि तो मे कप्पइ पारित्तए । अह णं एत्तो उवसग्गाओ न मुंचामि तो मे तहा पच्चक्खाएयव्वे तिकटु सागारं भत्तं पच्चक्खाइ । तए णं से पिसायरूवे जेणेव अरहन्नगे समणोवासए तेणेव उवागच्छइ २ अरहन्नगं एवं वयासी – हं भो ! अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया । नो खलु कप्पइ तव सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासाई चालित्तए वा एवं खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा । तं जइ णं तुमं सीलव्वयं जाव न परिचयसि तो ते अहं एयं पोयवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तट्ठतलप्पमाणमेत्ताइं उढे वेहासं उठिवहामि अंतोजलंसि निच्छोलेमि जीणं तुमं अट्टदुहट्टवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविज्जसि । तए णं से अरहन्नगे समणोवासए तं देवं मणसा चेव एवं वयासी - अहं णं देवाणुप्पिया ! अरहन्नए नाम समणोवासए अहिगयजीवाजीवे । नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा । तुम णं जा सद्धा तं करेहि त्तिकटु अभीए जाव अभिन्नमुहरागनयणवण्णे अदीणविमणमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चपि तचंपि एवं वयासी - हं भो अरहन्नगा ! जाव धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy