________________
श्री अघटकुमार-चरित्रम् इतश्च महीयसः शिशोः प्रभावतः शुष्कमपि तदुपवनं समुद्भूतपल्लवकुसुमफलादिभिर्मनोरममभूत्। प्रातस्तत्रागत आरामिकः स्वोपवनं नवीनमद्भुतश्रियं विलोक्य निजवल्लभामभाषत-अयि प्रिये! विलोकय। दैवात्कीदृशी जाता वनशोभेति। अहो! किमिदं वनं नीरस्फारभारखिन्नो वारिदोऽसिञ्चत्, येन चिरशुष्कमपि पुनर्नवीभूतमवलोक्यते, किं वा स्वर्गानन्दनं वनं भूमावतीर्णम्। तदाऽत्याश्चर्य पश्यन्ती तद्वधूरिति जल्पितवतीनाथ! नायमात्मीयः। स्वकीयो हि पुरा विशुष्कतरतरुलतादिक(क) आसीत्। स ईदृशः क्षणादजायत, इति कदापि न सम्भवति। पुनरारामिकोऽवदत्-प्रियतमे! किमिति कथयसि। ममैवेदमुद्यानं, नान्यस्य कस्यापि, कथमात्मीयममुमाघाटं विलोकमानापि भवती नात्मीयमिति जल्पति। ममैवेदमिति निश्चित्य प्रेयस्या सत्रा वनान्तरे पत्रैः कुसुमोद्गमैः प्रचुरफलैः शोभितां चेतोहरां तरुराजिं तथा सरित्तुल्या वहन्तीः कुल्याश्च पश्यन् मनसि भृशं तुष्यन् स तत्कूपाभ्याशमागात्।
तत्र स्थितमर्भकमवलोक्य मनस्यचिन्तयत्। अहो! क्रीडार्थमागतायाः कस्याश्चिदमरवध्वा विस्मृतापत्यमिवैष बालकः प्रतिभाति। तदनु स मालाकारः प्रोचैरघटोऽयमिति जल्पन् तमर्भकमादाय तदीय-सुकृतनिचयैः प्रोल्लसदाश्चर्यकारिमनोहारिशरीरत्विषां चयैश्च चित्रीयमाणो भवन् प्रेयसी व्याजहार-सुन्दरि! एष शिशुः साधारणो नास्ति, कश्चन महाप्रभावो दिव्यात्मकोऽनुमीयते, यत्प्रभावात्तत्क्षणमेवाऽयमारामः पुनर्नवतामियाय। किं चैतत्प्रभावादेव कूपादुपर्यागत्य प्रणालीषु जलानि प्रसस्रुः। गृहीते चाऽमुष्मिन् पाणिभ्यां तानि पयांसि मनाग् न्यग्बभूवुः। किमेनं काचिन्मुग्धा सुरसुन्दरी-न्द्रनील-मणि काचधियाऽजहात्। किमथवा शोणपा1. सीमा। 2. रक्तवर्णः ।
52