SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्री रत्नसारकुमार-चरित्रम बहुधाऽकरोत्। सौवर्णानि राजतानि जिनेश्वरबिम्बान्यनेकानि कारयित्वा विधिवत्प्रातिष्ठिपत्। इत्थं महतीं जिनशासनस्य प्रभावनामकार्षीत्। तत्सङ्गत्या तदीये द्वे पल्यावपि धर्मकृत्यानि कर्तुमलगताम्, प्रान्ते पण्डितमरणेन मृत्वा रत्नसारकुमारोऽच्युते देवलोके देवोऽभूत्। ततश्च्युत्वा महाविदेहे समुत्पद्य जिनधर्ममाराध्य मोक्षं यास्यति। भो भव्याः! इत्थं सम्यक्त्वसहितं परिग्रहपरिमाणव्रतं यथावद्ये समाचरिष्यन्ति, तेऽवश्यमिह संसारे रत्नसारकुमारवदनुपमां सर्वा सुखसमृद्धिमनुभूय प्रान्ते शिवश्रियमधिगमिष्यन्तीति परमार्थः। शाकेऽब्दे नववेदभो गिशशभृत्सङ्ख्यान्विते माधवे, शुक्ले शङ्करवल्लभातिथिबुधे श्रीरत्नसाराभिधम् । चक्रे पूर्णमिदं चरित्रमनघं गूडानगयां मरो, विद्वद्भरिमुदे यतीन्द्रविजयो व्याख्यानवाचस्पतिः ||१|| 9 . 4 शक सं. १८४९ वैशाख शुक्ल ३ बुधवार वि.सं. १९८३ 1. प्र-स्था (प्रेरक अद्यतनी उ.पु.ए) 47
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy