SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्री रत्नसारकुमार-चरित्रम् सः। तथा हेतुं विना परस्य सुखेन सुतस्य निद्रां छिनत्ति। एवं यः कथामुच्छेदयति, प्रयोजनं विनैव यः पापानि कुरुते, एते पञ्च महापापिन उच्यन्ते। ___ भवानपि मदीयनिद्राभङ्गकरणान्महापापी जातः। अतस्तत्पापापनोदाय सद्योजातघृतमिश्रितशीतलवारिणा तावन्मे पादौ मर्दय, यावन्मे निद्राऽऽगच्छेत्। इति कुमारोक्तं निशम्य स विचारयति स्म-अहो कोऽप्यसौ महाश्चर्यकारी पुमान् प्रतीयते। यत्केनापि न कारितं तच्चिकीर्षति मत्तः। अत्याश्चर्यमेतत्। यन्मृगारातेः शृगाल इवासौ मत्तः पादयोस्तलं विमर्दयितुं कामयते। एष कीदृशः साहसिकः, कीदृशी चास्य धृष्टता वर्तते, कियती चास्य गम्भीरता विद्यते। यन्मामपि भृत्यकृत्यमुपदिशति, आस्तां तावदेषः। एतस्यैक आदेशस्तावत्कर्त्तव्यो मया। इति विचिन्त्य स राक्षसेश्वरः सुरभिघृतमिश्रितशीतलजलेन कुमारस्य पादौ मर्दितुमलगत्। अहो कीदृशो धर्मस्य महिमा वर्त्तते, यल्लोके कुत्रापि केनापि न श्रुतं न वा दृष्टम्, यल्लोके दुर्लभमस्ति तदपि धर्मप्रभावेण लोकैराप्यते। अथ निजभृत्यमिव पादौ मर्दयन्तं राक्षसराजमालोक्य समुत्थाय कुमारस्तमेवं व्याजहार-भो राक्षसेन्द्र! मया मनुष्येण यदादिष्टं तत्कृपामानीय क्षमस्व। तवानया भक्त्याधिकं प्रसन्नोऽस्मि, किञ्च यदीप्सितं भवेत्तन्मत्तः प्रार्थय। भवदर्थे दुष्करमपि सुखेन कत्तुं शक्नोमि। दुर्लभमपि वस्तु तुभ्यं दातुं समर्थोऽहम्। इति कुमारभाषितं श्रुत्वा स स्वचेतस्येवमचिन्तयत्-सम्प्रति विपरीतं जातं यदसौ मानुषीभूय मयि देवेऽपि निजप्रसादं दर्शयति। इतोऽप्यद्भुतमिदं दृश्यते, देवतयापि यन्न प्राप्यते, वा यन्न कत्तुं शक्यते, तदप्यसौ मे दातुं वाञ्छति। एतत्तथा प्रतिभाति यथा कल्पवृक्षः सेवकात् किमप्यभीष्टं याचेत। एष मानवो मम देवस्य 1. दूरीकरणाय । 2. अस्मद् पं.ए. । 35
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy