SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री रत्नसारकुमार - चरित्रम् विवेकगुणो भवतु । तद्विवेकबलेन स पुत्रः कुलदीपकः सुगतिभाक् चाभूत् । अथैकदा स तापसकुमारं तत्रैव मुक्त्वा स्वनगर मियाय । तदनु कुतश्चित्तत्रागतस्य तवाग्रे यावदात्मचरितं निगदितुं प्रावर्त्तत तापसकुमारस्तावत्तत्रागतो विद्याधरेन्द्रो महावात्या रूपेण तापसकुमारं ततोऽप्यपहृत्य स्वपुरमानीतवान् । तत्र च स्वर्णमन्दिरे संस्थाप्य सुमधुरगिरा भृशमित्थं प्रार्थयितुं लग्नस्तथाहि - अयि सुन्दरि ! मां स्वदासं विधेहि, कदाग्रहं त्यज, अन्येन सह भाषसे, मया किमपराद्धं येन न ब्रूषे । मौनमेव श्रयसे किम् ? यदि न भाषिष्यसे तर्हि नूनमनेनैव खड्गेन त्वां हनिष्यामि । एवं वज्रोपमं तद्वचः संश्रुत्य साऽशोकमञ्जरी धैर्यं मनसि धृत्वा तमब्रवीत् - पुरुषाधम! बलात्कस्मैचित्केनापि प्रेम दातुं न शक्यते, राज्यादिकं तु बलादपि दीयते, परं मिथोऽनुरक्तयोरेव पुंसो रागः श्रेयान् भवति । यो हि मारेकिङ्करीभूतो नरोऽकामयमानां कामिनीं प्रार्थयते, पुरुषं धिगस्तु। एतच्छ्रुत्वा स विद्याधरेन्द्रोऽत्यन्तमकुप्यत् । कोशाच्चासिमाकृष्य तामेवमवदत् - अरे रण्डे ! पापिष्ठे ! ममाग्र एव मामकीं निन्दां जल्पसि । तत्फलमिदानीमेव दर्शयामि, सद्य एव ते शिरश्छेत्स्यामि । साऽवक् - रे पुरुषाधम ! यदि मां हातुं नेच्छसि तर्हि मामवश्यमेव मारय । विचारान्तरं विलम्बं वा मा कृथाः, एतदकृत्याचरणान्मरणमेव मे श्रेयस्करं प्रतिभातीति । अशोकमञ्जर्याः सुकृतनिचयोदयात्स मनस्येवमचिन्तयत्-अहो ! मयैतदनुचितं विदधे, यदस्या ईदृशं भाषितम् । सर्वत्रैव सरलसादरवचसैव प्रीतिरुत्पद्यते । हठेन तु स्त्रीणां जातोऽपि रागो गच्छत्येव। अतो मया कदापि कोपो न दर्शनीयः । मिष्टतरसादरसस्नेहवचसैव कामिनी सुरागिणी भवितुमर्हतीति निश्चित्य 1. मदन । 26
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy