SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्री हरिबलधीवर - चरित्रम् श्री हरिबलधीवर - चरित्रम् प्रभुवरवीरजिनेन्द्रं, दयालुमभिनम्य यतीन्द्रविजयेन । हरिबलधीवरचरितं क्रियते दयादर्शकं चित्रम् ||१|| अयि ! विदाङ्कुर्वन्तुतरां नितरां, सुहृदयाः, सज्जनमहोदयाः ! यदस्यामसारभूतायां जगत्यां भूरिशो धर्माः शास्त्रकृद्भिर्महर्षिभिभणिताः सन्त्येव सुतराम्, किन्तु तेषु 'मा हिंस्यात्सर्वभूतानि ' 'अहिंसा परमो धर्मः' 'सर्वेषु वै जीवदयाप्रधानम्' इत्यादि महतां महावाक्यैर्जीवदयाधर्मः कथित एव, स च कीदृशः ? कर्हि कर्त्तव्यः ? कथं कर्त्तव्यः?, इत्यादि जायमानायां, सुपृच्छायां, दृष्टान्तमन्तरा दान्तबोधस्याऽशक्यत्वादवश्यं किमपि दृष्टान्तं वक्तव्यमिति हृदि निधाय प्रकृते जीवदयाधर्मविषयिकां हरिबलधीवरकथामेव प्रब्रुवे तावत् । यामाकण्र्यैव निर्दयोऽपि सदयो जायतेतरामेव । सा चेत्थम् अस्ति भूरिरजतकनकादिपद्मालयापरिपूरितं काञ्चनपुरं सुपुरम्। तत्र च सकलसर्पत्ननृपतिसैनिक भीतिप्रदायको वसन्तसेनो राजा राज्यं कुर्वाणो निवसति स्म, तदीया च शचीसुरूपा वसन्तसेनानामधेया पट्टराज्ञी समजायत । अथ पुत्रादिरहितयोस्तयोर्बहुकालान्ते कदाचित् सकलमनोरथगुणसम्पन्ना वसन्तश्रीनाम्नी पुत्र्येका प्रादुर्बभूव, यां तरुणपुरुषचित्तोन्मादकर्त्री निर्वर्ण्य तज्जनकेन वसन्तर्त्तुमूर्त्तये तस्यै वसन्तश्रिये योग्ये वरे बहुगवेषितेऽपि योग्यः कथङ्कारमपि नालम्भि । 1. शत्रुः । 2. इन्द्राणी । 3. कामदेवः । 4. कथम् । 315
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy