SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ चतुर्थ-प्रस्तावः श्री चम्पकमाला-चरित्रम् प्रेमानुकम्पनाभ्यां पूर्णः क्षितिधवस्तानालोक्य निशम्य च तदशेषयथाजातवृत्तं, निष्काश्य च मञ्जूषातस्तान्, पाचकान् पक्तुमादिदेश। ये खलु पुरा क्षितिपतेः प्रधानप्रेमपात्राण्यासन्, यांश्च प्रेमदृशा विलोकमान आसीद्राजा तानिदानीमीदृशी दुर्दशामापन्नानालोक्य मधुरया गिरा राजाऽपृच्छत्-सखायः! अतिभीषणदौष्कालिकाऽन्नाभावाद्रका इवास्थिमात्रावशिष्टा अतिदुर्बलाः कथमजनिढ्वम्?, पुरा भवन्तो मारसुन्दराकारा आसन्, साम्प्रतमसाध्यदुर्व्याधिजाताङ्गलावण्यह्रासाः कथं दृश्यध्वे?, केन कुत्र चेदृशीं शोच्यां दशां नीताः?; इत्थं राज्ञा पृष्टास्ते मन्त्रिणः पूर्वानुभूतं सुखं स्मारं स्मारं सन्ध्यावेलायां रथाङ्गपक्षिण इव लोचनाभ्यामश्रूणि मुञ्चन्तस्तूष्णीं तस्थुः। __ पुनस्ते क्षितिपतेः प्रेरणया त्रपां विहाय गद्गदया गिरा सर्व वृत्तमाद्यन्तं राजानं न्यगादिषुः-स्वामिन्! काचिदज्ञा स्त्री त्रिजगतीं पुनानां भागीरथीमाविला चिकीर्षति, तथा सच्छीलशालिनीमिमां सती दुःशीलां विधातुमनसस्तदीयप्रख्यातिमसहमानास्तदसूयया पापीयांसो वयं स्वयमेव तत्र महागर्ते निपतिताः केनापि नैव क्षिसाः, अमुष्याः सत्यास्तु तत्र लेशतोऽपि दोषो नैव दीयते तत्रापि यदेषा सतीप्रकाण्डा समुद्भूतप्रभूतकारुण्येन निरन्तराऽन्नपानप्रदानेन नो जीवितमदीधरत्, तत्तु महाश्चर्यमजायत। यत्तत्र नरकोपमे गर्ते पतितैरस्माभिः कदन्नमखादयत्सा सती शिरोमणिस्तन्मन्ये प्रबलतरसञ्जातमाररोगोपशमोऽकारि, तथा कुसुमशरजालोन्मादापहारकारितत्कृतोपचारप्रचयेन यदभून्नः शरीरे कायं तदप्यायतौ गुणकारि शिक्षणमेव मन्यामहे। इत्थं तेषां मन्त्रिणामास्याच्चम्पकमालाया गुणग्रामस्तुतिमाकर्ण्य विस्मयाऽऽविष्टचेताः सारग्राही गुणविद्राजा प्रमोद 278
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy