SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्री कयवन्ना - चरित्रम् नैव प्रससाद। भवद्गृहागमनदिनादद्यावधि तावकः शिशुर्विहसन्नेकवारमपि मां नाऽवोचत्। पूज्यतमे ! यत्सुखं लिप्सन्ती मातापितरौ निजसखीं च हित्वा भवत्याः सदनमागाम्, तत्सुखस्याऽलाभे कस्याग्रे पूत्कुर्याम्?, किं मे तं विना कोऽप्यन्यः सुखयिता सम्भवति ? यस्मिंस्तादृक्सुखाशां कुर्याम् ?, यदीदृश्येव दुःस्थितिश्चिरं तिष्ठेत्तर्हि बालविधवातोऽप्यधिकं दुःखमनुभविष्यामि । त्वं खलु शिरश्छत्रमसि, अतो मामकं सोढुमशक्यं दुःखमवगत्य तन्निवारणोपायमचिरं विधाय मे नवोज्जीवनं प्रदेहि । यथाग्रे पुनरीदृशदुःखभाजनं न स्याम्, इतोऽग्रे यावन्निगदितुमिच्छति तावदनुभूतदुःखातिरेकाद्विदीर्णहृदया केवलमश्रुधारामेव मोक्तुं लग्ना सा जयश्रीः । इत्थमाक्रोशन्त्याः पुत्रवध्वाः शोकेन शोकाकुलीभूता श्वश्रूरपि क्षणं रुदित्वा वध्वा अश्रूणि व्यपनीय तामवादीत् - वत्से ! मा शोचीः, तवेदं दुःखं श्रोतॄणामपि दुःसहं मन्ये, या ते विद्वेषिणी सापीदृशं दुःखं जातुचिदपि माऽनुभूत्। ईदृशं सर्वर्द्धिसदनमागत्यापि त्वमन्तर्गतदुःखाग्निना दन्दह्यसे तन्नो द्रष्टुं शक्नुयाम् । अतस्त्वं धीरा भव, दुःखं जहाहि । अद्यप्रभृत्येव तव दुःखविघाताय यतिष्ये, एतत्सत्यं विदाङ्करोतु भवती । यथाचिरादेव सर्वं मनोदुःखमपनीय त्वां सुखिनीं विधास्यामि, त्वमिदानीं निश्चिन्ता भव। यावत्ते दुःखं वरीवर्त्ति तावदहं दुःखमेवाऽनुभवामि, लेशतोऽपि सुखमधिगन्तुं नार्हामि । इत्थं तामाश्वास्य तदैव सा निजपतेरभ्याशमागत्य शोकातुरा तस्थौ । अथैनां म्लानवदनामालोक्य धनदत्तः श्रेष्ठ्यपि किञ्चित् साशकोऽभवत्, सापि दुःखातिशयात्स्तब्धीभूता किमपि जल्पितुं नाशकत्। तावद्धनदत्तोऽजल्पत्-प्रिये ! कथमद्य तव मुखं सखेदमालोक्यते ?, किं कश्चिदुत्पातो जातः, अथवा किममङ्गलमजायत, येनेदृशं विच्छायं वदनं दधासि ?, त्वामीदृशीं प्रेक्ष्य महान्मे संशयो जायते, अतः सत्वरं मनोगतं दुःखकारण 164
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy