SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ रान्देरपूरे गमनम् । आपौषमत्र निवसन्नुपधाननाम, स्त्रीपुंसकैर्बहुभिरेष तपोविशेषम् । आरीरधद् गणिवरोऽधिक- दीप्तिशाली, तस्मिन्नवश्यकरणीयमनन्त- पुण्य सन्दायि सर्व - वृजिनौघ - विलोपकारि । सद्भक्तितो नवपदार्चनमादरेण, चारुत्सवेन विधिना गुरुणा च सत्रा ॥४४५॥ उपजाति: सर्वा क्रिया जनिजुषां विधिना कृतैव, जाजायते फलवती नियतं जगत्याम् । नो चेद्ध्रुवं विफलतामुपयाति सा हि, प्राचीकरच्च सकलैर्विधिवद्गणी तैः ॥४४६ ॥ - वन्ध्याऽङ्गना- भरण-पोषणवन्नराणाम् ॥४४७॥ आष्टाहिकः समभवद्रुचिरः प्रशस्य स्तत्रोत्सवो विहित - सत्तपसां समेषाम् । मालाऽर्पणं गुरुवरस्य सुपाणि-पद्मात्, जातं ह्यविघ्नमखिलं कृपया गुरूणाम् ॥४४८॥ प्रभावना-पूजन-सप्त-धर्मक्षेत्र -प्रदानं सुजनैरकारि । सुस्वामि- वात्सल्यमपि प्रशस्तं, नैकं गुरूणामुपदेशतोऽभूत् ॥४४९॥ ततो विहाराऽवसरेऽमदावा ७९ द- वासि - चुन्नीयुत - लाल - सूनोः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy