SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७७ सूर्यपुरवासिश्रेष्ठिविज्ञप्त्या गुरोस्तत्र गमनम् । वाञ्छामि कर्तुं तत एव तत्र, समेत्य सर्वं कृपया विधत्स्व ॥४३१॥ विज्ञप्तिमित्थं परमाहतस्य, . सच्छेष्ठिनः श्रीमुनिराज एषः । स्वीकृत्य शीघ्रं नगराच्च राज पूर्वाद् व्यहार्षीदखिलाऽऽगमज्ञः ॥४३२॥ शिखरिणी - अविच्छिन्नैः श्रीमान् कृत-बहुविहारै-रसुमतां, प्रतिग्रामं मार्गे दददधिक-बोधं सुभविनाम् । सुखेनाऽऽगात्सूर्य-प्रयुत-पुर-मह्नाय मुनिराट्, सतां मान्यो धन्यो धृत-निरध-चारित्र-महिमा ॥४३३॥ पञ्चचामरम् - पुरीजनाः समागतान् गुरूनमून् महामुदा, कियत्सुबेण्ड-काहलाऽऽदिक-प्रवादनाऽऽखैः । जयध्वनि समुच्चकैर्वदद्भिरार्हतैर्जनैरवीविवि( वीवि )शन् पुरं स्वकं सुतोरणादि-सज्जितम् ॥४३४॥ उपाश्रये समागतो मुनीश्वरो महास्वनै विनिर्जिताऽम्बुदाऽऽरवैः सुधामयीं सुदेशनाम् । चिरं ददौ समुज्ज्वला-मनेक-जन्म-सञ्चिताऽ घराशि-शीघ्रनाशिनी सुबोधिबीजदायिनीम् ॥४३५॥ अतिष्ठिपत्ततोऽसकौ दिनाऽष्टकीय-सूत्सवैः, समुद्धृते सुमन्दिरे जिनेश-मूर्तिमुत्तमाम् । पुरातनी सुनिश्चिते दिने शुभे सुलग्नके, बभूव तत्र भूरिशो वसुव्ययो महोत्सवे ॥४३६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy