SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६८ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् देशे च तस्मिन् विहरन्मुनीनां, - सुश्रावकोकोविरहेण मार्गे । क्लेशो विशेषः समभूदनेको, न वेत्ति देशो मुनिपद्धतिं यत् ॥३७९॥ सन्तो हि जैना मुनिराजवर्या, भृशं यदस्मिन्ननभिज्ञदेशे । पर्यट्य धर्मं परमार्हतं वै, व्याचक्षते नैव पुनः पुनस्ते ॥३८०॥ अतश्च हेतोः प्रतिपत्तने हि, सम्यक्त्व-हीना विनयाऽनभिज्ञाः । श्राद्धा अशेषा गुरुभक्तिरिक्ता, भवन्ति दृश्याः खलु मालवीयाः ॥३८१॥ ईदृक्प्रदेशे विकटे मुनीनां, विहारणा या खलु बोभुवीति । शाणायते सा जगतीतलेऽस्मिन्, श्रामण्य-याथार्थ्य-परीक्षणाय ॥३८२॥ परिषहाणां सहनं सदैव, शास्त्रावगाहो भ्रमणं विदेशे । सद्भव्यजीव-प्रतिबोधदानं, श्रामण्यभाजां हितमस्ति नूनम् ॥३८३॥ अध्युष्य मासं पुरि विस्तृतायां, तस्यां जिताऽऽत्मा मुनिराजवर्यः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy