________________
६४
वसन्ततिलका
स्रग्धरा
-
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
तत्रत्य - सर्वजनता - प्रचुराऽऽग्रहेण,
वाजी - नन्द - रजनीकर (१९५७) सम्मिताऽब्दे ।
वर्षानिवासमकरोदतुलोत्सवेन,
—
सम्प्रदिधद्विपुल-मार्हतधर्ममेषः ॥ ३५९ ॥
तत्रैव माधव - सिते कुसुमेषु-तिथ्यां, प्रख्यात पट्टण- -निवासि-पिता चुन्यादिलाल-दलसायुत-राम-नाम
सुतश्च ।
घेौ विरक्तमनसौ भव- तुच्छ-सौख्यात् ॥३६०॥
पन्यास - भावविजयो महतोत्सवेन,
संदीक्ष्य तत्क्रमिक - सुन्दर - नाम चक्रे । चारित्र - पूर्व - विजयं जनकस्य तस्य,
श्रीमद्दया- विजय इत्यपरस्य सूनोः ॥३६१॥
( युग्मम् )
चातुर्मास्याऽवसाने सकलमुनिवरैः सार्धमस्माद्विहारं,
कृत्वा शैलेषु - नन्द - क्षिति - विमित- समायां ( १९५८ ) सुमासे च मार्गे । शुक्ले पक्षे कतियां भव-बहुविमुखं सूत्सवैर्दीक्षयित्वा, वीशा - श्रीमालि - वीजापुर-कृत- वसतिं श्रीछगन्लालपुत्रम् ॥३६२॥ डाह्याभाईत्युपाख्यं कृत गुरुवरो दामनामान - मेष, श्रीमच्चैतच्चारित्राऽधिपति मुनिवरस्याऽऽदिशिष्यायितोऽभूत् । पश्चाच्छाण्याख्य- पुर्यामगमदयमितः संविहृत्याऽऽशु धीरः, तत्रत्याः सद्गुहस्था अति- सुकृत- समासक्तिभाजः किलाऽऽसन् ॥३६३॥
( युग्मम् )