SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६४ वसन्ततिलका स्रग्धरा - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् तत्रत्य - सर्वजनता - प्रचुराऽऽग्रहेण, वाजी - नन्द - रजनीकर (१९५७) सम्मिताऽब्दे । वर्षानिवासमकरोदतुलोत्सवेन, — सम्प्रदिधद्विपुल-मार्हतधर्ममेषः ॥ ३५९ ॥ तत्रैव माधव - सिते कुसुमेषु-तिथ्यां, प्रख्यात पट्टण- -निवासि-पिता चुन्यादिलाल-दलसायुत-राम-नाम सुतश्च । घेौ विरक्तमनसौ भव- तुच्छ-सौख्यात् ॥३६०॥ पन्यास - भावविजयो महतोत्सवेन, संदीक्ष्य तत्क्रमिक - सुन्दर - नाम चक्रे । चारित्र - पूर्व - विजयं जनकस्य तस्य, श्रीमद्दया- विजय इत्यपरस्य सूनोः ॥३६१॥ ( युग्मम् ) चातुर्मास्याऽवसाने सकलमुनिवरैः सार्धमस्माद्विहारं, कृत्वा शैलेषु - नन्द - क्षिति - विमित- समायां ( १९५८ ) सुमासे च मार्गे । शुक्ले पक्षे कतियां भव-बहुविमुखं सूत्सवैर्दीक्षयित्वा, वीशा - श्रीमालि - वीजापुर-कृत- वसतिं श्रीछगन्लालपुत्रम् ॥३६२॥ डाह्याभाईत्युपाख्यं कृत गुरुवरो दामनामान - मेष, श्रीमच्चैतच्चारित्राऽधिपति मुनिवरस्याऽऽदिशिष्यायितोऽभूत् । पश्चाच्छाण्याख्य- पुर्यामगमदयमितः संविहृत्याऽऽशु धीरः, तत्रत्याः सद्गुहस्था अति- सुकृत- समासक्तिभाजः किलाऽऽसन् ॥३६३॥ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy