SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चरित्रनेतुर्वडनगरगमनम् । मालिनी - रस-शर-नव-भूमी-हायने (१९५६) विक्रमीये, सगुरु-विहरमाणस्तत्पुरः सूत्सवेन । अचिर-मय-मनीहो निधुताऽशेष-पापो, वडनगरमथाऽऽगान्निष्कषायी कृतात्मा ॥३१३॥ पञ्चचामरम् - समागतं गुरुं परं समेऽवगत्य तत्क्षणं, सुनागरा महाजना वधूजनैः समं मुदा । सुतोरणाऽऽदि-बन्धनैः सुशोभ्य सत्पथाऽऽदिकं, नदत्सुबेण्डशङ्खकाहलाऽऽदिनैक-वादनैः ॥३१४॥ जयध्वनि समुच्चकैः समुच्चरद्भिरार्हतै नभः-स्पृशैः सुकेतनैः स्फुरत्सुचित्र-सत्पटैः । सुवृत्त-पीन-कर्कश-स्तनाऽतिहारि-गायनैविरच्य चारुमुत्सवं पुरं स्वकं ह्यवीविशन् ॥३१५॥ (युग्मम्) उपजातिः - भक्त्या च केचिद्गुरुदर्शनाय, प्रभावनालिप्सुतया च केचित् । श्रोतुं च धर्मं ह्यपरे समागु राबाल-वृद्धाः पुरवासि-लोकाः ॥३१६॥ आबाल्य-सम्पालित-ब्रह्मचर्य श्चरित्रनाथो मुनिनीतिनामा । इत्थं महाऽऽडम्बरतः प्रविश्य, श्रीमद्गुरूणां वचनेन नुन्नः ॥३१७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy