SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ गुरोः पोरपुरगमनम्। कृती सुधर्मा मगनादिलाल ___पुत्रो गुणी मोहनलालनामा ॥२८२॥ श्रीमन् ! गुरो ! त्वत्कृपया चिकीर्षु रुद्यापनं साम्प्रतमस्मि चाऽहम् । अतोऽनुकम्पां मयि संविधाय, , मनोरथं मे परिपूरयाऽरम् ॥२८३॥ आयाहि सङ्गं सकलं पुनीहि, विधेहि तत्रोचित-सर्वकृत्यम् । विभाविनी तत्र विशेषरीत्या, श्रीपञ्चतीर्थ्या रचनाऽपि हृद्या ॥२८४॥ इत्थं मृदूक्त्या गुरुराजवर्यं, विद्वत्तमं सद्गुणसन्निवासम् । अखण्ड-शील-प्रभयाऽतिदीप्रं, व्यजिज्ञपद्भक्तिभरेण कामम् ॥२८५॥ विज्ञप्तितस्तस्य मुनीश्वरोऽय मूर्जेऽसिते भूधरजा-सुतिथ्याम् । विहृत्य तस्मात्सह साधुवर्यैः, पौराऽधिसीणं समुपाजगाम ॥२८६॥ वसन्ततिलका - नानद्यमान-बहु-काहल-बेण्ड-शङ्ख __ भेरी-मृदङ्ग-वर-झर्झर-काऽऽदिवाद्यैः । आकर्ण्य नागरजना गुरुराजमेतं ___ सुश्राविका-निवह-कोकिल-कण्ठ-गीतैः ॥२८७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy