SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४७ धर्मोपदेशः। शालिनी - आत्मा चायं सच्चिदानन्दरूपः, ___ संसारीयोपाधिमानं सदुःखम् । एवं दाढय जायते यहि तर्हि, प्रष्टुं शक्ता बाह्यभावा न चैनम् (चास्य)॥२७२॥ तस्माद्भव्या ! एष संसार मोहो, बोभोत्यन्तं चात्मनः क्लेशकारी । एतज् ज्ञात्वा कल्पवृक्षोपमानं, जैनं धर्मं चाऽऽद्रियध्वं किलैनम् ॥२७३॥ वसन्ततिलका - नो चेद्भवोदधिममुं सुखतः कदापि, तृष्णोमि-जाल-बहु-दुस्तरतामुपेतम् । कामारिवर्ग-वडवानल-तीव्र-तापं, नैवोत्तरिष्यथ महामतिका अपि द्राक् ॥२७४॥ शिखरिणी - भवाम्भोधौ मग्ना कुमति जनता सत्यरहिता, सुतप्ता कामाऽग्नि-ज्वलित-शिखया मोहकलिता । सदा पापे रक्ता सतत-पर-निन्दाऽऽदि-निरता, कथं पारं गन्ता(न्त्री)भव-जलनिधे-धर्म-रहिता ॥२७५॥ शार्दूलविक्रीडितम् - श्रीमन्नीति-मुनीन्द्र-वक्त्र-शशिनोऽविच्छिन्न-धारायित च्योत-द्धार्मिक-देशनाऽमृतमलं पेपीयमाना मुदा । आनन्दं कमवाच्यमेव सकलाः सभ्याः समापेदिरे, सम्यक्त्व-द्रढिमानमापुरनघाः सन्तः कृतार्था भृशम् ॥२७६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy