SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वादि-सर्वमहतां पुरतः सदैव, ___प्रादीदृशद्विनयमेष तदाश्रवः सः । गर्वं बभार हृदये न हि लेशतोऽपि, चारित्र-रत्न-वरभूषण-भूषिताङ्गः ॥२४७॥ मालिनी - नभसि सित-चतुर्थ्यामष्ट-घस्रोपवासान्, अकृत चरित-नेता निर्जितात्मा महात्मां । वसु-दिवस-तदर्थाऽपूर्व-चारूत्सवस्तै ___ळरचि भविक-जीवैः पाटकीयैरशेषैः ॥२४८॥ उपजातिः - प्रभावनाः श्रीफल-मोदकाऽऽद्यैः, प्रचक्रिरे नित्यमनल्पभावाः । .. नानाप्रकारां जिनराजपूजां, सद्वाद्य-गीतैरतिनर्त्तनैश्च ॥२४९॥ तत्पारणा-दर्शन-लिप्सयाऽत्र, समाययौ विक्रमपत्तनात्सः । सांसारिकोऽमुष्य चरित्रनेतुः, श्रीफूलचन्द्रो जनको महीयान् ॥२५०॥ द्रुतविलम्बितं - तमवलोक्य सुतं हृदये पितुः, प्रथमवत् समुदैदतिमोहनम् । तदुपलक्ष्य गुरुः प्रतिबोधितुं, सदसि मिष्टगिरैव-मुपादिशत् ॥२५१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy