SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - कृत-विहतिरुदारस्तत्पुराच्छीमुनीशो, विसनगरमयासीत्तत्र सुश्राद्धवर्गः । रचित-वितत-भूम-ग्राम-शोभां प्रपश्य नतिशय-रमणीयोपाश्रयं प्राविशत्सः ॥२२५॥ मधुर-रुचिरवाण्या वारिदाऽऽराव-जेत्र्या, श्रवसि सुखमुदारं शृण्वतां सन्नयन्तीम् । विविध-कलुष-राशिं प्राणिनां नाशयन्ती, सदसि परमयोगी देशनां दत्तवान् सः ॥२२६॥ वसन्ततिलका - आगत्य राजनगरादिह वीरचन्द्र सूनुः कृतज्ञ-परमार्हतधर्मनिष्ठः ।। मोत्यादिलाल उपगन्तुममुं मुनीश मत्याग्रहं ह्यकृत चालितसंघमध्ये ॥२२७॥ उपजाति: - ततश्चिकीर्षोः परमं सुकृत्यं, सच्छेष्ठिनस्तस्य महानुरोधात् । पुनः समागात्सह सर्वशिष्यै-स्तद्राज-पूर्वं नगरं यतीन्द्रः ॥२२८॥ पुनः स सिद्धाचलयात्रिकायै, सौम्ये दिने मङ्गलकारि-लग्ने । सहस्र-सार्ध-त्रय-संख्य-संधैः, सत्रा प्रतस्थे मुनिराजवर्यः ॥२२९॥ शार्दूलविक्रीडितम् - प्रत्युत्तारक-सुस्थले गुरुवरः पीयूष-तुल्याक्षरै र्व्याख्यानैरघताहरैः सुभविनां सम्यक्त्व-दाढय-प्रदैः । सर्व-भ्रान्ति निरासकैः श्रुतिपुटैः पेपीयमानैरलं, मायूरं धनवत्प्रमोद-जलघौ सम्मज्जयन् सज्जनान् ॥२३०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy