SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४८० अनन्तरं संघमहाग्रहेण, ते सूरिराजस्य हि शिष्यविज्ञाः । अहम्मदावादपुरे वरेण्ये, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् स्थिताश्चतुर्मासनिवासहेतोः ॥४१६॥ तस्मिन् डèलाह्व उपाश्रये वै, श्रीलोहकाराभिधवित्तपोले । वीरस्य चोपाश्रयके तथैवं, पृथक् पृथक् साधुवरा: सुशीलाः ॥४१७॥ तथा च तत्रत्यजनप्रसिद्धे, श्रीशामलानामकरम्यपोले । सन्नूतनोपाश्रयके तदानीं, वर्षर्तुवासार्थमवस्थितास्ते ॥ ४१८॥ ( युग्मम् ) अनेकसंख्यैः शुभपुण्यकृत्यै स्तथैव तीर्थोद्धतिभिश्च तेषाम् । सूरीश्वराणां सकलासु दिक्षु, व्यपप्रथत् कीर्तिगणोऽतिशुद्धः ॥४१९॥ शार्दूलविक्रीडितम् - विद्वान् सत्समुदाय उच्चयमिनां श्रीनीतिसूरेः सदा, चारित्राऽवनतस्तपश्चरणतो ज्ञानादिदानार्जनैः । सर्वज्ञप्रथितोपदेशकरणै भव्यान् समुद्बोधयन्,
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy