SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शिखरिणी - महापूजामुख्या वरविलमभावा विधियुता, शुभा नैकाः पूजाः सकलभविचेतस्सुखकराः । अपाठ्यन्त श्राद्धैर्जिनपरमभक्तैर्बहुविधाः, सुवाद्यैः सद्रागैर्जनहृदयहारिभिरतुलैः ॥४०६॥ गीतिः - तथैव वीरविजयाह्व, उपाश्रये चापि राजनगरस्थे । अष्टाह्निको महोत्सवो, व्यधीयत श्राद्धपुङ्गवैभव्यः ॥४०७॥ तत्राऽकारि समवसरण भरतमहाराजसभाप्रभृतीनाम् । चित्र-विचित्रपदाथै, रचना भव्या तदा सुशिल्पिवरैः ॥४०८॥ शिखरिणी - तथा शान्तिस्नात्रं विविधविधिपूर्णं सुखकर __मपाढ्युच्चैः श्राद्धैर्भविकजनताह्लादजनकम् । त्रिषु स्थानेष्वित्थं व्ययितमतिभक्त्या बहुमुदा, __ मिलित्वा रूप्याणामयुतमुरुभावैर्भविवरैः ॥४०९॥ उपजातिः - एवं व्यधायि प्रचुरव्ययेन, श्रीशामलाह्वे जनवित्तपोले । अहम्मदावादपुरे तदानी मष्टाह्निकाह्वः सुमहोत्सवो वै ॥४१०॥ १. दश सहस्राणि ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy