SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४७४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साधर्मिकाणां वरभक्तिहेतौ, __सुभोजनेऽस्मिन् नवकारश्याख्ये । चतुःसहस्त्री खलु रूप्यकाणां, व्यधाद् व्ययं श्रेष्ठिवरो वदान्यः ॥३८५॥ इत्थं प्रतिष्ठाख्यपवित्रकार्य, चित्तोडदुर्गस्थितमन्दिरेषु । इच्छानुसारि गुरुनीतिसूरेः, ___ समाप्तिमापत् प्रचुरप्रमोदैः ॥३८६॥ तपोगरिष्ठस्य सुसंयमस्य, ब्रह्मत्वनिष्ठस्य विदांवरस्य । आचार्यराजस्य हि नीतिसूरेः, ___ स एष चारित्रमहाप्रभावः ॥३८७॥ अनन्तरं सूतरियोपनामा, श्रीमच्चुनीलालसुपुत्रमुख्यः । श्रेष्ठी भगूभाइरिति प्रणम्य, व्यजिज्ञपत् सूरिपतेः सुशिष्यान् ॥३८८॥ अहम्मदाबादपुरे भवद्भिः, शुभागमः पूज्यवरैविधेयः । निर्वाणहेतोगुरुनीतिसूरे रष्टाह्निकाख्यादिमहोत्सवेषु ॥३८९॥ श्रीलोहकाराभिधवित्तवासे, तथा डहेलाह्व उपाश्रये वै ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy