SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४७२ गीति: - उपजाति: साधर्मिक वात्सल्ये, श्रीतेजपालाख्यधनीश्वरस्य, सुतोत्तमो गोकुलचन्द्रनामा ॥ ३७५॥ उत्तमोत्तमैः प्रकारै — आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मुदा व्यघातामिमौ श्रेष्ठवर्यौ । विविधैः स्वादिष्टमिष्टान्नादिभिः ॥ ३७६ ॥ तत्राऽस्ति मुख्यं जिनमन्दिरं यत्, - तस्पिन् खलु त्रिप्रतिमोत्तमानां, श्री ' सातवीशी' शुभनामवित्तम् । श्रीमच्चुनीलालतनूजवर्यः, वरप्रतिष्ठाकरणं विधानैः ॥३७७॥ श्रीसूतरीयेत्युपनामधर्ता, श्रेष्ठी भगूभाइसुनामधेयः । तत्रागतः श्रेष्ठिवरः स एष, (त्रिभिर्विशेषकम् ) प्रागेव तत् स्वीकृतवानभूद्धि ||३७८ ॥ ( युग्मम् ) भ्रात्रा सह त्रीकमलालनाम्ना । पुत्रैश्च पौत्रैः परिवारयुक्तै रासन्नषष्टैः स्वजनैस्तदानीम् ॥३७९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy