SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रायच्छदस्मै मुनि-नीतिनाम्ने, दीक्षां परां चारु-महामहेन ॥१८२॥ (त्रिभिर्विशेषकम्) पानाऽऽदिचन्द्राऽऽत्मज-साकलाऽऽदि चन्द्रो महेभ्यः स्व-वसु-व्ययेन । मेरुं तथाऽष्टापद-रैवताऽऽदीन्, पवित्र-तीर्थान् रचयाञ्चकार ॥१८३॥ शिखरिणी - कला वाला श्रेष्ठी ह्यकृत शुभभावेन महता, महर्द्धिः श्रद्धालुः सुकृत-रतिरुद्यापन-महम् । दिनान्यष्टौ याव-ज्जिनवर-समर्चा समभवत्, सुगीतैः सद्वाद्यैर्भविक-जनता-नृत्य-निकरैः ॥१८४॥ शार्दूलविक्रीडितम्प्रान्ते साकलचन्द्रकः शुभ-मतिः श्रीपानचन्द्राऽङ्गभूः, सर्व-ज्ञातिक-तत्पुरीय-जनताः सन्मोदकान् प्राशिशत् । व्यत्यैत्तत्र महोत्सवे सुकृतिनामग्रेसरः श्रद्धया, ह्याशा-पञ्च-सहस्रकेण विमिता मुद्राः स्वधर्मे रताः ॥१८५॥ उपजाति: - ज्ञानादि-नानाविध-धर्म-कृत्ये, तत्रागताः सज्जन-सद्गृहस्थाः । श्रेयोऽर्थिनो भूरिधनानि सर्वे, वितीर्णवन्तः शुभभाववन्तः ॥१८६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy