SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४७० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - चित्तोडदुर्गजिनचैत्यवरप्रतिष्ठा श्रीमन्महोत्सवकृतौ दृढबद्धलक्ष्याः । तेऽष्टादशप्रमितसाधुवरेन्द्रधुर्या स्तत्राऽमिलन् प्रचुरहर्षयुतास्तदानीम् ॥३६५॥ उपजाति: - पुरेष्वनेकेषु सुविश्रुतेषु, ग्रामेषु नैकेषु च संघमुख्याः । प्रैषुश्च सत्कुङ्कमपत्रिकास्ते, शुभप्रतिष्ठाकरणस्य शीघ्रम् ॥३६६॥ सूरीश्वराकस्मिककालधर्मात्, शीघ्रं प्रतिष्ठासमयागमाच्च । सर्वस्थले कुङ्कमपत्रिका वै, न संगता यद्यपि ता यथेष्टम् ॥३६७॥ तथापि पुण्ये सुमहोत्सवेऽस्मिन्, श्रीमेदपाटाभिधरम्यराष्ट्रात् । तथैव देशाद् मरुधन्वमुख्याद्, आगाज्जनानामयुतं तदानीम् ॥३६८॥ (युग्मम्) गीतिः - जामनगरपुरवासी, संघवीतिविदितोपनामयुक्तः । लक्ष्मीचन्द्रस्य पुत्र श्शुनीलालाह्वः श्राद्धवंशदीपः ॥३६९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy