SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४६८ दिनस्ततोऽसावुदयादिपुर्याः, संघस्य मुख्यैरपि निश्चितो वै । अनन्तरं सूरिमते मुहूर्ते, शुभप्रतिष्ठाकरणोद्यतास्ते ॥ ३५५॥ ततोऽनु पूर्वोक्तनवाङ्कभाजो, मुनीन्द्रवर्या उदयादिपुर्याः । चित्तोडदुर्गं प्रति सद्विधिज्ञा, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् व्यहार्षुरेते कृतिबद्धलक्ष्याः ||३५६ ॥ फत्तेहपूर्वं नगरं च गत्वा, ततः करेडाभिधतीर्थमुच्चम् | ते सन्मुनीन्द्रा भविबोधदक्षाः, - शीघ्रं समागुर्वरबोधयुक्ताः ॥३५७॥ वीयावराख्ये नगरे स्थितो यो, वर्षर्तुवासार्थमतीव विज्ञः । भीमानुपाध्यायपदाङ्कितोऽसौ, धीमान् दयायुग्विजयाभिधानः ॥ ३५८ ॥ मालिनी चरणविजयनामा साधुधुर्यश्च सौम्यो, मलयविजयनामा सदूरौ भक्तिशाली । गुरुवरवरनीतेर्नीतिसूरेर्निदेशाद्, भुवि विदिततमेऽस्मिन् प्रास्थितास्ते हि तीर्थे ॥ ३५९ ॥ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy