SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४६ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् कृत्वा च यात्रां परिवारयुक्ता स्तीर्थोत्तमस्याsस्य यमीन्द्रमुख्याः । प्रत्यागमन् शिष्यवरिष्ठजुष्टाः, श्रीसादडीनामपुरं पुनस्ते ॥ २४९ ॥ श्रीमार्गशीर्षाख्यवरेण्यमासे, शुक्ले च पक्षे तिथिपञ्चमी या । विहृत्य तस्यां वरसूरिराजा, रावान्तघाणेऽथ पुरे समागुः ॥२४२॥ मार्गाख्यमासस्थितशुक्लपक्षी यैकादशी मौनपदाश्रिता या । स्थित्वा स तावत्समयं पुरेऽत्र, - ततो विहारं कृतवान् यमीन्द्रः ॥२४३॥ कृत्वा मुछालाख्यमहादिवीर सुतीर्थयात्रां किल सूरिराज: । उत्तीर्य पश्चाद् नहरेतिनाम्नीं, श्रीकेलवाडापुरवित्तकुल्याम् ॥२४४॥ उदयपुरमगुस्ते मार्गशीर्षाख्यमासप्रवरबहुलपक्षे पञ्चमीसत्तिथौ वै । अकृत मुदितसंघो बेण्डवाद्यैस्तदोच्चैः, समहमतुलहर्षं पूः प्रवेशं गुरूणाम् ॥२४५॥ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy