SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २५ पट्टावली अनुवर्तते । इत्थं महाऽऽडम्बरतः स भीखे त्याख्यो विनिर्णीतदिने सुलग्ने । पन्यासयुग्-रत्नविजित्सुपाणे र्जग्राह दीक्षामतिमोदमानः ॥१६६॥ विशुद्ध-भावेन दिवाऽनिशं हि, __चारित्र-रत्नं ह्यवतोऽतियत्नात् । ज्ञानक्रिये तस्य समैधिषातां, सिते शशाङ्कस्य कलेव पक्षे ॥१६७॥ सहोपयोगेन हि नित्यकर्मा नुष्ठान-शीलस्य मुनेरमुष्य । भाव-प्रकर्षः परिवर्धमानो, __व्यालोकि लोकैः क्रमशस्तदानीम् ॥१६८॥ इन्द्रवज्रा - तत्राऽपि तदर्शन-शुद्धिरासी लोकेऽद्वितीया विबुधैरपीड्या । यदैहिकेऽतिप्रतिबन्धकेऽपि, नैवाऽजहाज्जात्वपि तद्विशुद्धिम् ॥१६९॥ वसन्ततिलका - आजीवमात्म-रमणः कृतिनां वरेण्यः, प्राण-प्रयाण-समये समुपस्थितेऽपि । व्याहृत्य पञ्च-परमेष्ठि-नमस्कृति स, संक्षाम्य सर्वजनतां दिवमध्यवात्सीत् ॥१७०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy