SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४२९ यतिवर्य बालचन्द्रेण कृता चिकित्सा । आचार्यवर्यस्य हि नीतिसूरेः, ___ सुसंयमाधारशरीरमध्ये । अवर्धताऽऽतङ्कजतीव्रपीडा, श्रुत्वेति वार्तामतिविह्वलात्मा ॥१५१॥ अहम्मदावादनिवासिवर्यः, श्रीमच्चुनीलालधनीशपुत्रः । श्रीसूतरीयाह्वकुलप्रदीपः, श्राद्धो भगुभाईतिनामधेयः ॥१५२॥ श्रेष्ठीश्वरः श्रावकलालभाई सुतोत्तमश्चीमनलालनामा । धनीशपीताम्बरदासनाम्नः, सूनुश्च जीवादिमभाइनामा ॥१५३॥ इत्यादिकाः श्रेष्ठिवरा हि शीघ्र महम्मदावादपुरान्निरीय । श्रीसादडीनामपुरं समागुः, सूरीशगात्रस्य सुदर्शनार्थम् ॥१५४॥ (चतुर्भिः कलापकम्) प्रणम्य सूरीन्निजनम्रभावै य॑ज्ञापयंस्ते सुविचारपूर्वम् । महत्तमे राजपुरे वसन्ति, भिषग्वरा डॉक्टरकार्यदक्षाः ॥१५५॥ तथा महामूल्यमहौषधादि, संप्राप्यते साधनमुत्तमं च ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy